पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५१६ ऋग्वेदै सभाष्ये [ अ८, अ५, ६० सु॒ग॑ऽइन । यस्य॑ , हरि॑णि॒ इति॑ वि॒श्ये॒तमु॑ । शिमो॒ इति॑ । बाजा॑य । हरि॑णा॒ इति॑ | दवि॑ध्व॒त । प्र । यत् । कृ॒ते । च॒म॒से । मसृ॑जत् । हरी इति॑ | पी॒त्वा | मद॑स्य | ह॒ये॒तस्य॑ | अन्ध॑सः ॥ ९ ॥ ० इवयस्य हरितवर्णै कनीनिकै सोमं प्रति विपततः । तथा यस्य च हनू' हरिणी सोमपानार्थ कम्पयत इन्द्र प्रमार्टि अधो पृष्ठे यदा सस्ते चमसे "स्थित सोमं मदकरम् स्पृहणीयम् पीत्वा तदानीमिन्द्र स्तुतेति ॥ ९ ॥ उ॒त स्म॒ सम॑ हर्य॒तस्य॑ प॒स्त्यो॒ोक॑रत्ये॒ो न वाज॒ हरि॑वाँ अचिक्रदत् । म॒ही चि॒द्धि पि॒षणाह॑र्य॒दोज॑मा बृ॒हद्वय दधिषे हर्य॒तश्च॒दा ॥ १० ॥ । उ॒त । स्म॒ । सने॑ । ह॒र्य॒तस्य॑ । प॒स्त्यो॑ । अव्य॑ । न । नज॑म् | हरि॑वान् | अ॒चित् । म॒ही । चि॒त् 1 हि । धि॒षणः॑ । अर्ह्यत् । ओज॑सा | बृ॒हत् वये॑ । द॒धि॒षे॒ । ह॒र्य॑तः । चि॒त् । आ ॥ । वेङ्कट० अपि च समम् स्पृहणीयस्येन्द्रस्य द्यावावृथियो । 'सोऽयम् लश्व इयं सद्भामम् हरिवान् गच्छति । मद्दती हि स्तुति कामयते या बलेन युक्म् । तथा सति बृहनू अन्नम् आ प्रयच्छमि कामयमानस्येति ॥ १० ॥ इति अष्टमाष्टके पचमाध्याये पट्टो वर्ग # आ रोद॑सी हर्य॑माणो महि॒ला नव्ये॑नव्यं हसे॒ मन्म॒ नु॒ प्रि॒यम् । प्र प॒स्त्य॑मसुर हर्य॒तं गोरा॒विष्कृ॑धि॒ हर॑ये॒ सूर्योय ॥ ११ ॥ आ | रोद॑सी॒ इति॑ । हर्य॑माण | म॒हि॒ऽत्व | नव्य॑म्ऽनव्यम् । ह॒र्य॑सि॒ । मन्म॑ । नु । प्रि॒यम् । प्र 1 प॒स्त्य॑म् 1 अ॒स॒र॒ । ह॒र्य॑तम् 1 गो । आव । कृ॒धि॒ । हरे॑ये । सूर्योय ॥ ११ ॥ घेङ्कट० आ पूरयसि मद्दश्वेन द्यावापृथियो "कामयमानः, नवतरनवतरम् च कामयसे हतोत्रम् शिवम् प्रियम् | प्रकर्षेण आवि कुरु प्रज्ञावन् ! स्पृहणीयम् गृहम् उदकस्य भावासस्थानम् उदकस्य हेर्ने सूर्याय ॥ १ ॥ आ त्वा॑ इ॒र्य॑न्तं॑ प्र॒युजो॒ जना॑नि॒ रथे॑ ह॒न्तु॒ हरि॑शिप्रमिन्द्र । पिविा यथा॒ा प्रति॑मृ॒तस्य॒ मध्वो॒ो हये॑न् य॒ज्ञं स॑ध॒मादे॒ दशौणिम् ।। १२ ।। आ । स्वा॒ । ह॒र्य॑ त॑म् । प्र॒ऽयुर्ज । जना॑नाम् । रथे॑ । व॒द॒न्तु | हरि॑ऽशिप्रम् ॥ इ॒न्द्र॒ । पिउ॑ । यथा॑ । प्रति॑ऽमृतस्य | मध्ये॑ । ये॑न् । य॒ज्ञम् । म॒न॒मादे॑ । दशैऽओणिम् ॥ १२ ॥ 1 1.वि. २-२, °बर्वे “प्रति निवाविक', 'वर्णो नीनिम प्रतिनिया डि ३. ियत् कि अ. ४. मास्ति महो ५० समुने वि. 4.4. रिक्त सोमः वि भ. ●रम मूको. ८८. मोमो दश्वविदि. ९०९ मारिवमूहो. माधान विमाने नववर रि. १०.१० काय-