पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७१८ ऋग्वेदे सभाध्ये " पेड्रट० शतम् व मातर 1 स्थानानि । सहस्रम् अपि च न रह भरोहा कर्माण ! यूयम् यम् इमम् मह मिषज्यामि, तम् अगदम् कृत ॥ २ ॥ ओष॑ध॒ प्रति॑ मोदध्र्ध्वं पुष्प॑वतीः म॒सूरी: । अश्वा॑ इन स॒जरीवी॒रुधः॑ पारयि॒ष्वः॑ ॥ ३ ॥ - ओष॑धी । प्रति॑ । मो॒द॒घ्व॒म् । पुष्प॑ऽवती । प्र॒ऽमूव॑री । अश्वा॑ ऽ । सुजिलैरी । नीरुधं । च॑ ॥ ३ ॥ चेङ्कट० भोपधव 1 इमम् प्रति मुदिता भवत पुष्पवस्य पदत्य बडया इव सद्द रोग जयन्त्य विरोद्दन्त्य पुरुष पारयन्त्यो रोगादिति ॥ ३ ॥ ओष॑धीरति॑ मार॒स्त देवी॒रुप॑ ब्रुने । स॒नेय॒मव॒ ग चास॑ आ॒त्मानं॒ त पूरुष ॥ ४ ॥ । ओष॑धी । इति॑ । मा॒त॒र॒ । तत् । च॒ । दे॒वी । उप॑ । ब्रु॑ । स॒नेय॑म् । अश्व॑म् । गाम् । वास॑ । आ॒न्मन॑म् | त । पुरुष ॥ ४ ॥ घेवट० ओषधी । इत्थम् हे मनर | तत् चच युष्मान् प्रति देव्य । उप ब्रुथे । किं तदित्याद-- है भिपज्यमान पुरुष | तुभ्यम् अहम् भवादिकम् ददामि शरीरम् चेति ॥ ४ ॥ अश्वत्थे चौ नि॒पद॑नं॑ प॒र्णे चौ वसतिष्कृता । ग॒णो॒भाज॒ इत् किमय॒ यत् स॒नन॑थ॒ पुरु॑षम् ॥ ५ ॥ अ॒श्च॒त्ये॑ । न । निऽमद॑नम् । पूर्णे | व | च॒स॒ति । कृता । गोऽमाज॑ | इत् | मिले | अध॒ | यत् । स॒नय॑थ । पुरु॑षम् || ५ || [ अ ८, अ५, व ८. तथा सति हे शत यत्रौप॑धीः स॒मम॑त॒ राजा॑नः मर्मिंदारिन । निः म उच्यते पि॒पग् र॑ह्म॒ोहामव॒चात॑नः ॥ ६ ॥ येट० दवभूवानां मवयीनाम् अश्वये निवदनम् सया पलाशेषु व बगति वृता किय गर्भ भोजयिष्य एवं भयय, यदि सम्भजध्ये पुरुषम् ॥ ५ ॥ इति अष्टमाष्टक पञ्चमाध्याये अष्टमो वर्ग n परे । ओष॑धी । मुमऽअम्मत | राजन | सर्मिनोऽश्य । । मिर्म 1 स | प्यते॒ | मि॒िषम् । रक्षु डा। अचानेन ॥ ६ ॥ पेटस राजानः इव समामे माह्मण उन्य बक्षम हना होगा यातनः ॥ ६ ॥ 1.२.२. दा. (६३) १. नारिज दि. - ४४. माहित हो