पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ४९, मे ७ दशमं मण्डलम् पूर्येण अव्यवच्छेदेनेत्यर्थ, दूरे विप्रकृष्टे पारे परस्मिन्नर्थे रजस धुलोकस्य अवयवभूते रोचना द्वितीयैकवचनस्याऽऽकार आदेशः । रोचन दीपनशीर देवननम् अकरम् कृतवानस्मि, तदा ॥ ६ ॥ चेङ्कट० अहम् स अस्सि, य नववास्त्वम् बृहद्रथम् च वृनम् इव असुरम् सम् अरुनम् उनहा, यदा वर्धमानम् प्रथमानम् च अनुपक्त नववास्त्वं बृहद्रथ च लोकस्य दूरे पर्यन्ते आत्मीयेन तेजसा अक्रम् अपनोदितवान् अस्मि इत्यर्थ ॥ ६॥ अ॒हं सूर्य॑स्य॒ परि॑ याम्या॒शुभि॒ः प्रैत॒शेभि॒र्नह॑मान॒ ओज॑सा । यन्मा॑ स॒ावो मनु॑प॒ आह॑ नि॒र्णज॒ ऋष॑क् कृप॒ दासं कृत्व्यं॒ हथैः ॥ ७ ॥ अ॒हम् । सूर्य॑स्य । परि॑ । य॒मि॒ । आ॒शुभि॑ । प्र । ए॒त॒शेभि॑ । वह॑मान | ओज॑सा । यत् । मा । स॒ान 1 मनु॑प । आह॑ । नि॒ ऽनजि॑ । ऋध॑क् । कृ॒षे॒ । दास॑म् । वृ॒त्य॑म् । हर्यै 1 उद्गीथ० अहम् आदित्यात्मना स्थित सन् परि यामि सर्वसो गच्छामि मेरु प्रदक्षिणमावर्त इत्यर्थ | केन उद्यमान | सूर्यस्य स्वभूतै आशुभि क्षित्रगामिभि एतशेभि अश्वै प्रवहमान प्रकर्पेण उद्यमान ओजसा बलेन बलनिमित्तेन महता बेगेनेत्यर्थ अथवा भह सूर्यात्मना स्थित सन् परियामि सर्वतो गच्छामि मेरु प्रदक्षिणम् आवर्ते मम सूर्यत्य स्वभूतै भाशुभि अश्वै सद्द प्रत्रहमान, प्रकर्पेण चहनादित्यरथ बलेन । चायुरज्जुभि किलादित्यमण्डलम् आाकृष्यत इत्ययमर्थो व्याख्यात. किच यत् यदा मा माम् भाव सोमस्याभिषोता मनुष मनुष्य स्तुतिभि आह वीति तौति इत्यर्थ निर्णिजे दशापवित्रेण शोधयित्रा परिपूते मदर्थ सस्कृते सोमे, तदा स्तुस्था सोमपानेन च वृद्धवीर्य सन् ऋधक कृषे प्राणैर्वियोजयामीत्यर्थ, दासमू उपक्षपयितव्यम् कृत्यम् कर्तनीय छेत्तव्य च शत्रुम् हथै हननैवेंद्रमहारै ॥ ७ ॥ 1 पेङ्कट० अहम् सूर्यस्य स्वभूते परि यामि अश्वै एतरौ प्रकर्पेण उद्यमानो बलेन । यदा माम् यजमानस्य अभिषव ब्रवीति शो निर्णेजनाय अपनोदितु शत्रुम् तदा पृथक् करोमि तस्य यजमानस्य छत्तव्यम् दासम् आयुधै ॥ ७ ॥ अ॒हं स॑प्त॒हा नहु॑प॒ो नहु॑ष्टर॒रः॒ प्रावा॑नयं॒ शव॑सा तु॒र्वशं यदु॑म् । अ॒हं न्या॑न्यं सह॑सा॒ सह॑स्करं नव॒ व्राध॑तो नव॒र्ति च॑ वक्षयम् ॥ ८ ॥ अ॒हम् । स॒प्त॒ऽहा । नहु॑ष । नहुँ ऽतर | प्र । अ॒श्र॒व॒यम् । शन॑सा । तुर्नश॑म् । यदु॑म् । अ॒हम् । नि । अ॒न्धम् । सह॑सा । सह॑ । क॒म् | नव॑ | ब्राध॑त । नव॒तम् । च॒ | ब॒क्ष॒यम् ॥८॥ १ "नयें वि विभ ६ ० मित्र मूको ९ तथा भूको, २ सधुलो मूको ३ यथा मुको ४ अनुकृतम् मूको. ७७. परिथ्र्य मि वि, पथियाति विर; पथियामि अ'. ८. प्रकर्षण मूको,