पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४७८ ऋग्वेदे समाप्ये [ अ ८, अ १, व ८. नमुच्यादीनू' अमुरान् इतनगन् नहुष नहुपम्य राम्रोऽर्थाय । उद्गीथ० अहम् सता सप्त तदनम् – 'अध्वर्ययो य अविशन नहा शत्रूणा , , राणजधान (२,१४, ४ ) इत्पन | नष्टर 'नद बन्धने । नदूधृतर नागपाशत निगलेच बन्धनस्य क्तों। किञ्च प्र अश्रावयम् प्रकर्येण श्रावितवानम्मि युद्धकाले अभयशब्दम् 'भा मेषी' इत्युतवानस्मि इत्यर्थ शवमा बनातप रित्राणममर्थेन, युत्तत्वादिति शेष तुर्वशम् रानानम् यदुम् च किच अहम् अन्यम् नीचे शनुम् सह अन्तर्णतमत्वर्थमेतत् सम्वन्तम् महाबलमित्यर्थ, महमा बलेन नि घरम् करोमि अभिभवामीत्यर्थ । किच नव नवतिम् च बात 2 'बाघ' ( निघ २,९१४ इति बरनाम राधनत बल्त शत्रून वयम् वदामि जीवितान्त प्रापयामीत्यर्थ ॥ ८॥ येवढ० मत यपुर धर्मशारदा' (१,१७४) इत्युक्तम् | अहम् सता हविर्भिम बनत अत्यन्त चन्धक म अभावयम् जने बलेन तुर्वेशम् यदुम् च | अहम् आत्मीयेन सहमा अन्यम् सहम्बिनम् नि करोमि, नव च पुरी नवतिम् च वर्धमाना देशान्तर प्रापयम् व्यना- यमिति' ॥ ८ ॥ अ॒ह स॒प्त स॒त्रत धारये॒ वृषा॑ द्रवि॒न्व॑ः पृथि॒व्यां मीरा अर्धे । अ॒हमणो॑सि॒ नि ति॑राम सु॒क्रतु॑र्य॒था रि॑नं॒ मन॑ने॑ गा॒तुमि॒ष्टये॑ ॥ ९ ॥ अ॒हम् । स॒प्त । नयः॑नं॑ । धा॒रय॒म् | वृषा॑ नि॒न्य॑ । पृथि॒व्यम् । म॒रा । अ॒हम् । अनी॑मि । न । ति॒रा॑मि॒ । सु॒ऽनु॑ । यु॒धा । नि॒द॒म् । मन॑॑ । गा॒तुम् । इष्टये॑ ॥ ९ ॥ उनी kalle अम्मत सतसरयाकान् सवन नदान् सिन्धुलोहितप्रभृतीन् द्रविन्द वितन् द्रवणशीलान् सन्तववादिन इत्यये, धारयम् अधारयम् धारितवानस्मि श्रथा वपिता सन् । क्व अधारयम् । पृथिव्याम् अनि पृथिव्या मध्ये क्रीडशान | सारा सरणशीलान | नत्वाभावान्स | मुक्तू शोभनकमांच अहम् अर्थाीम उदनानि वि तिरामि प्रयच्छामि। किन्च अहम् युधा सम्प्रदारण' असुरान पराहित्य विश्वास्मिनो मनुष्यभ्यार्थाय गातुम् देवान् प्रति गन्तार यम् इटये देवयामाय ॥ ९ ॥ वेड्स० अम् तमो अधारयम् उपा द्रवन्ती पृथिव्याम् सरणशील | प्रष्यामि सुकर्मा | युढेन प्रयच्छामि मनुध्याय मार्गम् यनमानाय ॥ ९ ॥ 2 प्राध्या' मूहो. । अ॒हं तदा॑मु घायूँ यदा॑मु॒ न दे॒वय॒न लढाघा॑रय॒हुच॑त् । स्प॒र्हं गवा॒ामू॒र्य॑स॒ य॒क्षणास्सा मध॒ोम॑षु॒ श्वात्र्यं॒ मोम॑मा॒शिर॑म् ॥ १० ॥ ५५ अहम् उद्कानि 2, 31' fa'. ३. बध्यमि० को ४ प्राधन्' इति महद्याम पत्रि' इस्निग्न भई सहश्मि नसि वि. ६ श्यनाशनि मूको. (निय ३, ३ ). ● नारि मूहा ८ रवन् जि, रविका ००९ नाहित मूका पूर्ति सायणानुसारिणो द्र