पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ८, अ १, व ७ वेङ्कट० अहम् पिता इव पुत्राय चेनसून नाम जनपदान् अभीच्छते तत्स्वामिनम् तुमम् स्मदिभम् च द्वौ कुत्साय वशम् भनयम् अहम् भुवम् यजमानस्य विराजनार्थम् प्र हरामि यस्मात् तस्मै यजमानाय पुत्राय इव प्रियाणि धनानि शत्रूणामाघर्षणाय ॥ ४ ॥ अ॒हं र॑न्धये॒ मृग॑प॑ श्रुतरे॑णे॒ यन्मार्जहीत व॒युना॑ च॒नानु॒षक् । अ॒हं वे॒शं न॒म्रमा॒ायवे॑ऽकरम॒हं सव्या॑य॒ पगृ॑भिमरन्धयम् ॥ ५ ॥ अ॒हम् । र॒न्ध॒य॒म् । मृग॑यम् । श्रुतवि॑णे । यत् | मा॒ा | अजहीत | च॒युना॑ । च॒न । आ॒नु॒पक् । अ॒हम् । वे॒शम् । न॒घम् । आ॒यवे॑ । अर॒म् | अ॒हम् । सन्या॑य । पगृ॑भम् । अ॒र॒न्ध॒य॒म् ||५|| । उद्गीथ० अहम् रन्धयम् संसाधितवानस्मि मृगयम् नाम राजानम् धृतर्वणे श्रुतनाः ऋपेः राज्ञो वा अर्थाय । कस्मात् । यत् यस्मात् मा मानू अजिद्दीत गतवन्ति सम्बन्धित्वेन सम्प्राप्तवन्ति । कथम् । आनुपक् आनुपूर्व्येण निसर्गमारभ्य अव्यवच्छेदेनेत्यर्थः । युना चन वयुमान्यपि | न केवलम् अभिजनबलशीयैश्वर्यादीनि परानुप्रहप्रज्ञा अपोत्यर्थः । किञ्च अहम् वेशम् प्रतिवश्य संयोगितम् नम्रम् नमनशीलं विधेयम् आयवे मनुष्यस्य अर्थाय आयोवां राज्ञोऽर्थाय अक्रम् कृतवानस्मि । किञ्च भहम् सध्याय सन्यनाम्नो मम पुनस्यार्थाय पड्गृभिनामानम् अरन्धयम् साधितवानस्मि सद्गमितवानमीत्यर्थः ॥ ५ ॥ वेट० अहम् चशम् अनयम् मृगयम् नाम श्रुतर्वणे, यदा माम् प्राप्तवान् श्रुतवी प्रज्ञानेन अनुपक्त' । चन इति पूरणम् | अहम् वेशम् नाम प्रणतम् कृतवानस्मि आयवे। अहम् सव्याय ऋषये पट्टभिम् नाम वशम् अनयम् इति ॥ ५ ॥ 'इति अष्टमाष्टके प्रथमाध्याये सप्तमो वर्गः ॥ अ॒ई स यो नम॑वास्त्वं बृ॒हद्र्धं सं वृत्रेच॒ दासै वृग्रहारु॑जम् | यद॒र्धय॑न्तं प्र॒थय॑न्तमानु॒पग् दूरे परेि रज॑सो रोच॒नाक॑रम् ॥ ६ ॥ ११ अ॒हम् । स । यः । नरे॑ऽास्त्रम्। बृ॒ह॒ऽर॑यम् । स॒म् वृ॒त्राऽइ॑व । दास॑न्। वृ॒न॒ऽहा । अरु॑जम् । यत् । व॒र्धय॑न्तम् । प्र॒थय॑न्तम् । आ॒नुपक् | दुरे । पि॒रे । रज॑सः । रोच॒ना । अच॑रम् ॥ ६ ॥ उहीय० अहम् पृयहा वृत्रस्य हन्ता | सः य मदम् वृना इव द्वितीयैत्रवचनस्य आकार आदेशः । यथा वृत्रम् मधुरं मन्चूर्णितदान, एवम् नक्वायम् नववास्तुम् अभिनवगृहं नवसायुई या वृहद्रथम् महारयम् दामम् उपक्षपवितव्यम् अन्दर्भमंशिनम् भमुरम् सम् अहम् संगणवानस्मि यण मम्चूर्णितवानमन्दयं का । यन् या वर्धयन्तम् ऐश्वर्याभिवृदयाऽऽअमानं वृद्धं बुवम् प्रथयन्तम् पुत्रपौत्रादिमजाविस्तारेण च विस्तारयन्तम् आत्मानम् आमुदत् भानु- 1. पुर्व वि २. पदम् मूडो. ३. मि दून [ममैयारम्य हो. ६. नुनम् वि' म 'नुप्रि मूडो. १. मूडी १०. संगितामूहो. ● सरः अ ४. भरा दि. ८.८० मारिद