पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु ९५, ५ ] दशम मण्डलम् ३७०९ तस्माच्छ्वशुराद् आत्मीयं गृह व्यामोति, यस्मिन् कामयमान पति आस्ते, दिवा नक्तम् च श्रथिता पुरूरवस प्रजननेन ॥ ४ ॥ त्रिः स्मि॒ माहा॑ श्नथयो वैत॒सेनो॒त स्म॒ मेऽव्य॑त्यै पृणासि । पुरु॑र॒वोऽनु॑ ते॒ केत॑माय॒ राजा॑ मे वीर त॒न्वस्तदा॑सीः ॥ ५ ॥ त्रि । स्म॒ 1 मा॒ा । अह॑ । इन॒थ्य॒ । वैत॒सेन॑ । उ॒त । स्म॒ । मे॒ । अव्य॑त्ये॑ । पृ॒णासि॒ । पु॒रू॑रख । अनु॑ । ते॒ । केत॑म् । आ॒य॒म् । राजा॑ । मे॒ । वी॒र॒ । त॒न्व॑ । तत् । आ॒स॒ ॥ ५ ॥ चेङ्कट० एकस्य अनि माम् पुरा वैतमेन' अभयय अपि च मह्यम् अव्यये या सपत्नीभि सह पर्यायेण पतिर्माभगच्छति, साम्यती भवति, अतादृश्यै च पूरयसि कामम् । पुरुरव ! तव गृहम् 'अहमेव अनु अगच्छम् त्वं च तदा चीर ! मम तन्व स्वामी अभव | मत्सम्भोगस्त्वया कृतः इदानीमुपरन्तव्यमिति ॥ ५ ॥ 'इति अष्टमाष्टके पचमाध्याये प्रथमो वर्ग ॥ या सु॑जूर्णिः श्रेणि॑ि सु॒म्नआ॑पिर्हृदेच॑क्ष॒र्न ग्रन्थिनो॑ च॒र॒ण्युः । ता अ॒ञ्जयो॑रु॒णयो न म॑नु॒ः श्रि॒ये गावो न धे॒नरो॑ऽनन्त ॥ ६ ॥ या । सु॒ऽजुणि॑ । श्रेणि॑ । सु॒म्नेऽशा॑पि । ह॒देऽच॑क्षु । न । म॒न्थिनी । च॒र॒ण्यु । ता । अ॒ञ्जय॑ । अ॒रु॒णय॑ । न । स॒षु॒ | श्रि॒ये । गाय॑ । न । धे॒नव॑ । अ॒न॒न॒न्॒ ॥ ६ ॥ वेङ्कट० मालिभूताभि चतसृभिर्मानिनीभि ' गमनशीलराभि एवनामधेयाभि उर्वशी आजगाम । नकार समुच्चयार्थीय ता इमा. अअयः अरुणय घ वर्णत तव सख्य न यथापूर्व माम् उपगच्छन्ति । न शब्दायत इति ॥ ६ ॥ एतदेव परोक्षमाइ - वत्सस्य श्रयणाय धेनव १२ गाव

सम॑स्मि॒जाय॑मान आसत॒ ग्ना उ॒तेम॑र्धन् न॒द्यः स्वग॑र्ताः । म॒हे यत् त्वा॑ पुरूरवो॒ो रणा॒याम॑र्धयन् दस्यु॒हत्या॑य दे॒वाः ॥ ७ ॥ सम् । अ॒स्मि॒न् । जाय॑माने । आसन | ना | उ॒त | ईम् | अर्धन् । च॑ । स्व । म॒हे । यत् । वा॒ । पुरू॒न॒॒ । रणा॑य । अव॑र्धयन् । द॒स्यु॒ऽहत्या॑य। दे॒वा ॥ ७ ॥१ येट० एताभित्र संसर्गस्त्वयानुभूत इस्युर्वशी वदति । मभ् आमत पुरा अस्मिन् पुस्वमि जायमाने देवकार्यार्थ वर्धमाने वा मा अप्सरस देवपल्य था । अपि चैनम् भवर्धयन् अप्सरसामावामभूता नमः स्वयगामिश्य । महने यत् त्वा पुरूरव ! रणाय अवर्धमन् दस्युदननाय च देवा ॥ ७ ॥ १ ब्यु. अर्थश्च या (३,०१) ३० २०२ मावि ४ सावि ५.नम् मूको [२९. ८ मजिनीमि मूको ९ मरि विम°दृश्ये मह त्रि. ३-३. °मेवास गरि २३ मारतो. भानिय त्रिम मामिभू १०. सेन भूहो. ११. पा. (१०,४७) व्यायाम म