पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७१० ऋग्वेदे समाष्ये मच॒ यदा॑सु॒ जह॑ती॒ष्पत्क॒ममा॑नु॒प॑षु॒ मानु॑षो नि॒षेत्रे॑ । अप॑ स्मि॒ मत् त॒रस॑न्तो॒ न भु॒ज्युस्ता अ॑त्रसन्॒ रथ॒स्पृश॒ो नाश्वा॑ः ॥ ८ ॥ सचा॑ । यत् । आ॒सु॒ । जह॑तीषु । अक॑म् । अमा॑नु॒षीषु | मानु॑ष । नि॒ऽसेवे॑ । अप॑ । स्म॒ । मत् । त॒रस॑न्ती | न | भुज्यु | ता । अ॒न् । र॒ष॒ऽस्पृशे॑ । न । अश्वा॑ ॥ ८ ॥ [ ७ ८, अ ५, व १ सहायभूत ३ बेडट० 'सचा यत् आमु' इनि पुरूरवसस्तित्र, तन्नादितो द्वाभ्यामुर्वंशीमन्याश्च सह, तृतीययोवंशी मिति । पुरुरवा यदा आसु आत्मीय रूपम् जहतीषु जातिभूतासु अमानुषीपु अप्रस्तु मानुप निषेवे अभिमुख गच्छति तदानीं ता मत्त अप स्म गच्छन्ति। सिर्गमनकर्मा । यथा तरमन्ती तरसत् नाम मृगस्तस्य भोगसाधनभूता स्त्री व्याघादू अपगच्छति, यथा वा रमे नियुक्ता अश्वा । यद्वा या पुरा निषवे, ता सम्प्रतीत्थं कुर्वन्तीत्य ॥ ८॥ यदा॑सु मनो॑ अ॒मृता॑तु॒ नि॒स्पृक् सं क्षोणा॑भिः॒ः क्रतु॑भि॒र्न पृक्ते । ता आ॒तयो॒ न त॒न्वः॑ शु॒म्भत॒ स्वा अश्वा॑सो न क्रीळयो॒ो दन्द॑शानाः ।। ९ ।। यत् । आमु॒ । मर्त । अ॒मृतो॑षु । नि॒द॒स्पृफ् । सम् । क्षोणीभि । ऋतु॑ऽभि । न । पृड्ते । ता । आ॒तये॑ । न । त॒न्व॑ । शुम्भ | स्वा । अश्वा॑स । न । ळये । दन्देशाना ॥ ९ ॥ वेट० यदा आसु अप्सरस्सु मनुष्य नितरा स्पृशन् वारिभ 'कर्मभिश्व सम्पर्क' करोति । समुध- यार्थीयो नन्कार । तदानीम् ता इमा क्षतीभूता आत्मीयानि शरीराणि न शुम्भत न प्रकाशयन्ति अश्वा इव कोडमाना जिद्दाभिरात्मीया सृक्का ९ 10 दन्दशाना ॥९॥ वि॒द्युन्न या पत॑न्ति॒ी दवि॑यो॒ोद्धर॑न्ती मे॒ अप्या॒ा काम्या॑नि । जनि॑ष्टो अ॒पो नर्य॒. सुजा॑त॒ः प्रोशी निरत ीर्घमायुः ।। १० ।। । । वि॒ऽद्युत् । न । या । पत॑न्ती | दवि॑द्योत् । भर॑न्ती । मे॒ । अभ्या॑ । काम्या॑नि । जन॑ष्ट॒ इति॑ । अ॒प । नये॑ । सु॒ऽजा॑त । प्र | उर्नश । नि॒रत । दूीर्घम् । आयु॑ ॥ १० ॥ बेट० विद्युत् इस या पतन्ती भधारात हरन्ती माम् अन्तरिक्ष्याणि उदकानि । तम्या उर्वश्या यदि जायते ध्यास " नृहित सुजात पुत्र अथ "प्र वर्धयति उर्वशी" मम दीर्घम् आयु 'प्रजा मनु प्रायमेदु ने मर्यामृतम्' ( तैना १,५,५,६ ) इति मन्त्र ॥ १० ॥१ ९४इति भष्टमाष्टके पञ्चमाध्याये द्वितीय वर्ग" ॥ १.१.नाति २ त्यादि मुको ३ सन मूको ४ जननीपुमूहो ५०५ मुदितम् वि मा. शि ●मनमि', ८ मा वि तुम्न भ ९ या विभ' सुरवा ११-११ ब रय त्रिम, पतनयम्योन इन ि १२ मा १२.१३.रवि १४ पा. (११,२६). १५०१५. माहित हो न