पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ८, अ५, व १. चचार' इत्युत्तवा आह- "तद्ध ता अप्सरस आतयो भूला परिपुप्लुविरे । तं हेयं ज्ञात्वोवाच अयं वे म मनुष्यो यस्मिन्नहमवात्ममिति ता होचुस्तस्मै वा आविरसामेति तथेति तस्मै हाविरामु | तो हाथ ज्ञान्वाऽभिपरोवाद | 'हये जाये ” ” ( माश ११,५,१, ४-६) इत्यादि ॥ १ ॥ ३७०८ किमे॒ता वि॒ाचा कृ॑णवा॒ तवा॒हं प्राक॑भिपमु॒पमा॑म॑नि॒येच॑ । पुरु॑स्व॒ पुन॒रस्तं॒ परे॑हि दुराप॒ना वाड्वाहम॑स्म ॥ २ ॥ किम् । ए॒ता । त्र॒ाचा । कृ॒णवः॒ । तत्र॑ । अ॒हम् । प्र । अ॒न॒मि॑प॒म् । उ॒षसा॑म् । अ॒प्रि॒याऽइ॑व । पुन॑म् | | इ॒ह । दु॒ऽआ॒प॒ना । वाति॑ ऽव । अ॒हम् । अ॒स्मि॒ ॥२॥ ] नेछुट० किम् एतथा फेवल्या बाचा करोमि तव अहम् | त्वत्सकाशात् महम् प्र अमियम् यथा उपमाम् वदीनां पूर्वापूर्वोपा प्रामोत् पुनर्वृत्तये । तथा सति पुरुरवः पुनः अस्तम् प्रति गच्छ दुरापा अन्म अस्मि बात इत्र इति ॥ २ ॥ इपुर्न श्रि॒य ई॑पु॒धेर॑स॒ना गोपाः श॑न॒मा न र॑हि॑ः । ४ अ॒वीर॒ क्रतो॑ वि द॑विद्युत॒न्नोरा॒ न मा॒ायु॑ चि॑तयन्त॒ धुन॑यः ॥ ३ ॥ दृषु॑ । न । श्रि॒ये । इ॒ष॒ऽधॆ । असना | गोमा | शतसा । न । रहि । अ॒रीरि॑ । क्तो॑ । वि । ह॒त्रि॒च॒तत् । न । उ । न । मा॒युम् । चि॒न्त॒यन्त॒ । धुन॑य ॥ ३ ॥ वेङ्कट० सम्मति विसृष्टरानकार्ये मथि द्रघे सकाशात् इषु न असनायै भवति ध्यर्थम् 'शत्रुष्वपि तर्हि इएघावेद शेते। तथा वेगवान् वीर न शत्रुणा गा भजते, न च बहूनि धनानि । मोsय गुरुरवा वीरेणात्मना वर्जिते राजकर्मणि मति न वि द्योतते । विस्तीर्णे सङ्ग्रामे न "सिंहनादम् युध्यन्ते भटा ॥ ३ ॥ मा बसु॒ दध॑तो॒ वसु॑राय॒ वय॒ उषो॒ यदि॒ वष्टयन्तगृहात् । अन्ति॑ ते॒ मन् दिवा नक्कै धि॒ता वैत॒मेन॑ ॥ ४ ॥ मा । मु॑ । दध॑ती । धनु॑राय | चयै | उप॑ । यदि॑ । षष्टि॑ि । अन्तिंऽगृहात् । 1 1 अस्त॑म् | न॒न॒ज्ञे । यस्मि॑न् । च॒ाऊन् । दिन । नक्त॑म् । इनूपि॒ता | वैतसैन ॥ ४ ॥ पेट० वंशया 1 वन प्रथमया पुरात्मना तमुपले निर्देश द्वितीया पुरूवमे निवे गाइयवंशी वामकम् भवम् धनुमय प्रती हे उषः | देवि | सद्गृहे एरियता यदि मध्ये पनि कामयते अग्निगृहातू अपुरान् पतिगृहस्थान्तिके दस्य अनुरम्य गृह 1 युष्परिअ', २. दिनू वि. ३. समूहो. ५५ो 1. fund fotot. ९.९० मि. 1. "soft fi¹. यि" अरे चूरेश दि. 2. mifts fo² m². १. ४. युटिवम् वि fa x. 1111थिना...य