पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९५ मे १ ] दशमं मण्डलम् अशत्रुत्वं तथेन्द्रस्य सर्वशनिबर्दणात्। स्तुति: 'मायेत् सा तं (ते) इति न त्वसत्यत्वकीर्तनम् ॥ २५ ॥ अग्निवीपि वहति यजमानेषु नायान्ति तपःश्रद्धाविनेषु येषु श्रद्धातपस्समृद्धेषु आहूयानीय यजति सर्वत्राssवाहनं कार्यम् अपरैः श्रेयसामिह । आगच्छन्तु न वा देवास्तथा 'लोके च दृश्यते ॥ २८ ॥ हिंसाऽऽम्नायवचनाद् यूपच्छे अहिंसावचनं छन्दसोऽनुविधानाय चैवद् ८. महिम यजमानेपु केपुचित् । देवताः ॥ २६ ॥ देवत्ता: । गुणवद्याज के पु लौकिकाच नापेक्षितं चिदम् अधिकं सस्मान् मन्त्रारसामवजम् अर्थवन्त इति गोतिनीयवती लोके तथा साम 9. “णा दि"; "माः रि' भ ५. शनि करिका समा 3. ft da fa' *'. प्रतीयते । अध्ययहिवात्मकम् ॥ २९ ॥ च ॥ २७ ॥ प्रयुञ्जते । प्रयुञ्जते ॥ ३० ॥ "स्थितिः । निरर्थकम् ॥ ३१ ॥ इति । [ ९५ ] 'टेलः पुरुरवा ऋषिः । उर्वशी देवता । २, ४, ५, ७, १३, १३, १५, १६, १८ उर्वशी ऋषिका पुरुरवा देवता । त्रिष्टुप् छन्दः । ह॒ये जाये॒ मन॑सा॒ा तिष्ठ॑ घोरे वचसि मि॒श्रा कृ॑णवावहै॒ नु । न नौ मन्त्रा अनुदिताम ए॒ते मय॑स्कन् परंतर च॒नाह॑न् ॥ १ ॥ ह॒षे । जाये॑ । मन॑सा । तिष्ठ॑ । घोरे॒ । वचसि । मि॒श्रा | कृणवार । नु । न । नो॑ । मन्त्रा॑ः । अनु॑दितासः । ए॒ते । मये॑ः । क॒र॒न् । परंऽतरे | च॒न । अह॑न् ॥ १ ॥ वेङ्कट० उर्वशीर्मदः पुरूरवाः पूर्योषितां कामात पुनरागाथारोमै| सा समनिती प्रत्यायष्ट तयोरेप संवादः | हये जाये | तेन मनमा युवा मित्र पोरे || बचांग मायां मिश्राणि वृजवावडे, क्षितम् । न भाइयोः अभिलपिता अर्थाः 'हदि कल्पिता" परस्परमनुनाः एने मुलम् कुर्वन्ति बहु दिवाऽप्यनीति। अत्र वामनेषकम् - नरोभूनां म आध्या जन्मन् वुशेषं गमया ३७०७ २२.३३. उि 4... ४.४. लुटितम्

  • . **-fi" it's²; "Pr fe'.