पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ ८ अ ४, २०७ वेङ्कट० अपि च अस्मान् देवौ अश्विनौ उदकस्य पती तथा मिनावरुणौ च क्षात्मीयै शरीरैः रक्षताम् । यम् मी रक्षन्ति, म महान्ति धनानि आभिमुख्येन गच्छति अति गच्छति च दुरितानि शीघ्रम्, यथा पथिको निरुद्रकान् देशानिति ॥ ६ ॥ उ॒त नो॑ रु॒द्रा चि॑िन्मृळताम॒श्विना॒ा विश्वे॑ दे॒वासो रथ॒स्पति॒र्भग॑ः । ऋ॒भुर्वाजे ऋभुक्षण॒ परि॑ज्मा निश्ववेदसः ॥ ७ ॥ Į १ उ॒त । न । रु॒द्रा । चित् । मृ॒ळताम् । अ॒श्विना॑ । श्वे॑ दे॒नास॑ । रथ॒ पति॑ । भग॑ । ऋ॒भु । वाज॑ । ऋभुक्षण | परि॑ज्मा | वि॒श्च॒ऽवेद॒स् ॥ ७ ॥ 1 । वेङ्कट० अपि च अस्मान् रुद्रपुत्रौ अश्विनौ सुखयताम्, तथा विश्वे देवा रथस्य पति पुपा भग ऋभुवाजच हे महान्तो देवा. परितो गन्ता वायुश्च सुखयन्तु हे विश्वधना ॥ ७ ॥ 1 ऊ॒भुर्म॑भुक्षा क॒भुरि॑ष॒तो मद॒ आ ते॒ हरी॑ जूजुवा॒नस्य॑ वा॒जिनः॑ । दु॒ष्टर॒ यस्य॒ साम॑ चि॒दृध॑ग्य॒ज्ञो न मानु॑पः ॥ ८ ॥ अ॒भु । ऋ॒भृक्षा । ऋ॒भु । नि॒ध॒त । मद॑ । आ । ते॒ । हरी॒ इति॑ । ज॒जुवा॒नस्य॑ वा॒जिनः॑ । दु॒स्तरम् । यस्य॑ । साम॑ । चि॒त् । ऋष॑क् । य॒ज्ञ । न । मानु॑ष ॥ ८ ॥ वेङ्कट० ऋभु मद्दान्, ऋभु परिचरत मदकर | तस्य तद गच्छत अवौ बलिनो आगच्छत यस्य तत्र रक्षोभि दुष्टरम् साम गीयतै, तथा पृथग् यज्ञ च मानुष अनुष्टीयस इति ॥ ८ ॥ कृ॒धी नो॒ अह॑यो देव सवित॒सः॒ स च॑ स्तु॒षे म॒घोना॑म् । स॒हो न॒ इन्द्रो वह्निभि॒न्ये॑पां चर्पणना चक्रं रश्मि न यौयुवे ॥ ९ ॥ बृ॒धि । न॒ । अह॑य । दे॒व । स॒वि॒ित॒रिति॑ । स । च॒ | स्तुपे | म॒घोना॑म् । सहा इति॑। न॒ । इन्द्र॑ ।वहि॑ऽभि । नि । ए॒षाम् । चर्षणीनाम्। च॒क्रम् । र॒श्मिम्।न। यो॒यु॒षे ॥ घेङ्कट० चूरु अस्मान् अनवनववदनान् देव 1 सवित 11 स स्व स्तूयसे यजमानानाम् ऋरिवरिभ । अथ इद अस्माकम् एषाम् मनुष्याणाम् मरद्धि सइ बलम् नि मिश्रयतु, यथा अश्वानाम् दमिम् आत्मनि यच्छतीति । नृतीयोऽस्या पादश्चमुर्दशक ॥ ९ ॥ कम ऐषु॑ द्यानापृथिवी धातं म॒हद॒स्मे वी॒रेषु॑ वि॒श्वच॑र्पण अत्र॑ः । पृ॒क्षं वाज॑स्प मा॒तये॑ पृ॒क्षं रा॒योत तुर्पूणें ॥ १० ॥ आ । ए॒षु । वा॒न॒पृथि॒ इति॑ । धा॒न॒म् । म॒हत् । अ॒श्म इति॑ । वी॒रेषु॑ पृक्षम् | राज॑स्य । स॒तये॑ । वृक्षम् । गया । उ॒त | तुर्की ॥ १० ॥ । 1. मारिन दि. २. लुटियम् सिं. २-२रमपनी वि॒श्वच॑र्पणि । श्रवं॑ । । ४. 'क' मूको. ५. नौ