पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू९३, मं ११] दशमं मण्डलम् वेङ्कट० आ घसम् हे द्यावापृथिग्यौ !' एपु महत् अस्माकम् पुत्रेषु सर्वमनुष्यं (?) र यशः । तथा अन्नम् आधत्तम् बलस्य भजनाय । अन्नम् अपि च अन धनेन सह आधत्तम् शत्रूणां तरणाय ॥ १० ॥ इति अष्टमाष्टके चतुर्थाध्याये सप्तविंशो वर्गः ॥ ए॒तं शंस॑मिन्द्रास्मा॒यु॒ष्ट्यं चित् सन्तै सहसाबन्त॒भिष्ट॑ये॒ सदा॑ पाहा॒भिष्ट॑ये । भेदत वे॒दत वसो ॥ ११ ॥ प॒तम् । शंस॑म् | इ॒न्द्र॒ | अ॒स्म॒ऽयुः । त्वम् । कूऽचि॑ित् । सन्त॑म् । स॒ह॒स॒ऽव॒न् । अ॒भिष्ट॑ये । सदा॑ । पहि अ॒भिष्ट॑ये । मे॒दता॑म् । वे॒दता॑ । व॒सो इति॑ ॥ ११ ॥ बेङ्कट० एतम् शंसम् इन्द्र ! अस्मत्काम त्वम् यन क्वचिदपि स्थितम् बलवन् ! अभिलपितसिद्ध्यर्थम् अपि वा यागार्थम् सदा रक्ष | "मम स्तोतु. मेदताम् मांसलतां प्रज्ञानेन हे वासयित ! दुध्यस्वेति ॥ ११ ॥ ए॒तं मे॒ स्तोमे॑ त॒ना न सूर्य॑ घृ॒तद्या॑मानं वावृधन्त नृ॒णाम् । सं॒वने॑नं॒ नाइव्यं॑ तष्दे॒वान॑पच्युतम् ॥ १२ ॥ ए॒तम् । मे॒ । स्तोम॑म् । त॒ना । न । सूर्यै | व्र॒तत्या॑मानम् । बुधन्त । नृणाम् । स॒म्ऽवन॑नम् । न । अ॒व्य॑म् | तष्टऽइव | अन॑प॒ऽच्युतम् ॥ १२ ॥ चेङ्कट० एतम् मद्रीयम् स्तोत्रम् मनुष्या. रश्मीन् इव विस्तृतान् सूर्ये दीप्तगमनम् वर्धयन्तु नेतृणां देवानां स्वभूतम्, यथा शत्रूणम् सवननम् अश्वाइँ रथं 'संस्कृतम् तटा' संस्कारस्थानात् अनम- च्युतम् रथिष्वागतेषु प्रेरयति । 'रथ 'न तटेव तत्सिनाय " ( ऋः १,६१, ८ ) इत्यनेन समानमिति ॥१२॥ येप गया युक्तै हिर॒ण्ययीं । नेमधंता न पौंस्या वृथैव वि॒िष्टान्ता॑ ॥ १३ ॥ ब॒पति॑ । ये॒षः॑म् । रा॒या । यु॒क्ता । ए॒प॒म् | हि॒र॒ण्ययो॑ । ने॒मऽधि॑ता । न । पस्या॑ 1 वृथा॑ऽइव | नि॒ष्टऽअ॑न्ता ॥ १३ ॥ घेङ्कट० येषाम्— नेतॄणां देवानाम् धनेन पुरषो वर्तते, तेषु मदीयेयं दिसरमणीया स्तुसि १० भवतु । यथा समामे बलानि अनायासेन व्यासपर्यन्तानि सद्गच्छन्ते, तदिति ॥ १३ ॥ युक्ता ये प्र तद् दुःशीमे॒ पृथ॑वाने वे॒ने प्र राम वौच॒मसु॑रे म॒घव॑त्सु । युक्त्वायू पश्च॑ श॒तास्मै॒यु प॒था वि॒श्राव्ये॑षाम् ।। १४ ॥ ४४. ममन्नतेंदुदिता मास ६-६. श्रुटितम् वि ९ नास्ति मूको, 1. "शिवी दि २-२. सर्वे मनुष्यमहद् मूको. ३-३० नाहित मूको, कका: वि, मम स्तोतुं मे...मासलताम् चिः मम स्तोत्रं "मांस भ'. ५. सवान् वि. म. ७७ नष्टे वत्सिनाय वि भेष्टव सविनाय विभ'. ८. येा देवानाम् वि भ'. १०. स्तुतिमि मूको,