पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ९३, १ ] दशमै मण्डलम् ३६९७ य॒ज्ञेय॑ते॒ स मर्त्यो दे॒वान्त्स॑पर्य॑ति । यः सु॒शैदाँध॒भुत्त॑म आ॒निनसास्येनान् ॥ २ ॥ य॒ज्ञेऽय॑ज्ञे । स । भये॑ । दे॒वान् । सपर्यत । य । सुम्नै । दीर्घश्रुत्त॑म् । आऽचिनसाति । ए॒नान् ॥ २ ॥ वेङ्कट० यज्ञेयज्ञे स मनुष्य देवान् परिचरति य सुखकरै हविर्भि एनान् परिचरति अतिशयेन दीर्घश्रवण ॥ २ ॥ . विश्वपामिरज्यवो दे॒वानां वार्मुहः । विश्वे॒ हि वि॒श्वम॑हसो विश्वे॑ य॒ज्ञेषु॑ य॒ज्ञिया॑ः ॥ ३ ॥ निवे॑षाम् । इ॒र॒ज्यव॒ । दे॒वाना॑म् ।ना | स॒ह । श्वे॑ | हि । वि॒श्वम॑हस । निवे॑ य॒ज्ञेच॑ य॒ज्ञियः॑ ॥३॥ पेङ्कट हे विश्वेषाम् ईश्वरा ! देवानाम् भवता वरणीयम् महत् घन विद्यते । विश्व हि यूय व्याप्ततेजस्का । विश्वे यज्ञेषु यष्टव्या ॥ ३ ॥ ते या राजा॑नो अ॒मृत॑स्य म॒न्द्रा अर्य॒मा मि॒त्रो वरु॑ण॒ः परि॑ज्मा । करु॒द्रो नॄणां स्तु॒तो म॒रुत॑ः पू॒षणो॒ भग॑ ॥ ४ ॥ ते । धि॒ । राजा॑न । अ॒मृत॑स्य | म॒न्द्रा | अर्य॒मा । मि॒त्र | वरु॑ण । परिऽज्मा । कत् । रु॒द्रः । नॄणाम् | स्तुत । म॒हते 1 पुत्रर्ण | भगं ॥ ४ ॥ चेङ्कट० ते खलु राजान अमृतेन माद्यन्ते अर्यमा मिन बहण च परितो गन्ता | सुखम् रुद्र

प्रयष्ठतु स्तुत नृणाम्, मस्त पूषण भग च ॥ ४ ॥ उ॒त नो नक्त॑म॒पा वृ॑षण्वसू सूर्या॒मासा सद॑नाय सध॒न्यो । सच यत् साये॑पा॒ामहि॑र्व॒भेषु॑ ब॒न्य॑ः ॥ ५ ॥ उ॒त । न॒ । नक्त॑म् । अ॒पाम् । वृषण्वसु॒ इति॑ वृषण्ऽवस् । मूर्या॒माम | सद॑नाप | स॒ऽध॒न्या॑ । सचा॑ । यत् । सादि॑ । ए॒ष॒म् । अहँ । ब्र॒ध्नेषु॑ | बुच्य॑ ॥ ५ ॥ वेङ्कट० अपि च अभ्माकम् नक्कम् व्याप्तानाम् अति नमेति ॥ ५ ॥ ' इति अष्टमाष्टक चतुर्थाध्याये पवेंशो वर्ग ॥ उ॒त नो॑ दे॒ाव॒श्विना॑ शु॒भस्पती॒ धाम॑भिमि॒त्रावरु॑णा उरुष्यताम् । म॒हः स राय एपतेऽति॒ धन्ये॑व दुरि॒ता ॥ ६ ॥ उ॒त । न॒ । दे॒वौ । अ॒श्चिना॑ । शुभ | पती इति॑ । धाम॑ऽभि । मि॒नानणो | उ॒रुप्यताम् । मइ । स १ राय । आ । ईपते । अति॑ । धन्व॑ऽइव | दु॒ ऽता ॥ ६ ॥ ११. नास्ति वि. २. वगम् वि स वि. ५. नकनिति वि. ६.६. नास्ति मूको. सु. २,२१, ३, ५ ४. सुनो विध, स्तनो