पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्दे समाप्ये वेङ्कट० प्र भवतु अस्माम् पूषा जङ्गमम् विश्वदेवहित अपाम् नपात् वायु निष्कृत्यर्थम् । सर्वेषामात्मभूतम् वायुम् च वसीय प्रशस्पतरमन्त्र हद स्तोत्र हे अश्विनी ! स्वाह्वानौ ।” युवाम् भागमने शृणुतम् ॥ १३ ॥ [ अ ८, अं ४, यॆ २५. यज्ञस्य क्रियमागस्थ प्राप्तुम् अभि अर्चत । तत् वि॒शामा॒सामभ॑यानामधि॒क्षितँ गीर्भिरु॒ स्वयंशसं गृणीमसि । ग्रामि॒र्वश्वा॑भि॒रदि॑तिमन॒र्वण॑म॒क्तोर्युनं॑ नृ॒मा अध॒ा पति॑म् ॥ १४ ॥ । वि॒शाम् । आ॒साम् । अभ॑यानाम् । अ॒धि॒िऽक्षित॑म् । गी॒ी ऽभि । उ॒ इति॑ । स्सऽय॑शस॒म् । गृणीमसि ग्नाभि॑ । त्रि॒िश्वा॑भि । अदि॑तिम् । अ॒न॒र्वण॑म् । अ॒क्तो । युना॑नम् । नु॒ऽमनः॑ ॥ अधि॑ पति॑म् ॥ वेङ्कट० आसाम् विशाम् अभयानि प्रदातुम् अभिनिसन्तम् स्तुतिभि स्वयशसम् स्तुम सर्वाभि सह' देवपलोभि अदीनम् अप्रत्यृतम् रात्रे युवानम् नृमणसम् स्वामिनम् अनिँ गृहपतिमिति ॥ १४ ॥ र॑भ॒दत्र॑ ज॒नुप॒ा पूर्वो॒ अद्भि॑रा ग्रावा॑ण ऊर्ध्वा अभि चक्षुरध्व॒रम् । येभि॒र्ध्वहा॑य॒ा अभ॑नद्वचक्ष॒णः पार्थः सु॒मे सधि॑ति॒र्वन॑न्वति ॥ १५ ॥ रेम॑त् । अत्र॑ । ज॒नुपा॑ । पू । अङ्गैरा | ग्राण । ऊर्धा | अक्षु । अध्व॒रम् । येभि॑ । त्रि॒िऽहो॑या । अम॑जत् । वि॒ऽच॒क्षण | पाच॑ । सुमेम् । स्त्रऽधि॑ति । उन॑न्ऽवति॥१५॥ पेट० अस्तीत् अन जन्मना पूर्व 1 भव अहिरा ग्रावाण च उत्थिता अभि अपश्यन् अध्वरम् अभिपत्रोयुक्ता आसन्, यॆभि• यजमानाना विद्रष्टा इन्द्र महान् भवति, प्रज्ञ प्रवृत्त आर्मी दित्यर्थं । अनन्तरम् अस्य खधित वन उदकवति मेघे स्थितम् अहसाधनम् शोभनमुदकम्, निरगमयदिति शेष ।। १५ ।। 'इति अष्टमाष्टकं चतुर्थाध्याये पञ्चविंशो वर्ग ॥ [ ९३ ] 'तान्त्रः पार्थ ऋषि | विश्वे देवा देवता प्रस्तारपडतिश्छन्द; २,३,१३ मनुष्टुभ ९ अक्षरे पनि ११ यदकुमारिणी, १५ पुरस्ताद्वृहती | १ महि द्यावापृथिवी भूतमुर्ती नारी य॒ह्वी न रोद॑सी मदं नः | तेभि॑र्नः पातं॒ सद॑स ए॒मन॑ः पातं नृपणें ॥ १ ॥ 1 महि॑ । द्यावापृथिवी इति॑ भू॒तम् । उ॒र्वी इति । नारी इति॑ । य॒हो इति॑ ।न 1 रोद॑सी॒नँ । सद॑म् । न तभि॑ । न॒ । प॒त॒म् ॥ सदा॑स | ए॒भि 1 न । प्रात॒म् । शुभ ॥ १ ॥ पेट० हान्यः पार्थ | अरयन्तम् हे धाथियो। विस्तीर्ण भवम् स्त्रियो व महायोद्यावा- मते स्वीये पाहने अस्माकम् अयम्तमभिभवितु शत्रो बालम् । एभि ॥ १ ॥ स्वईपिः अरमान् रक्षतम् खादाडी जि. 1. सदानी र महानी १२. मू १२ ●ाम सर वि स वि.