पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६८४ बेङ्कट निगदसिवेति ॥ १८ ॥ इति भष्टमाष्टके चतुर्थाध्याये पोडशो वर्गः ॥ ऋग्वेदे सभाष्ये [ ९० ] नारायण ऋषि । पुरयो देवता। अनुष्टुप् छन्द: अन्त्या त्रिष्टुप् | , स॒हस्र॑शीर्वा॒ पुरु॑षः सहस्राक्षः स॒हस्र॑पात् । स भूमि वि॒श्वतो॑ वृलात्प॑तिष्ठदशाङ्गुलम् ॥ १ ॥ स॒हस्र॑ऽशीर्पा । पुरु॑ष । स॒हस्र॑ऽअ॒क्ष । स॒हस्र॑ऽपात् । स । भूमि॑म् । वि॒श्वत॑ । वृ॒त्वा । अति॑ । अ॒ति॑ष्ठ॒त् । द॒शऽअ॒ङ्गुलम् ॥ १ ॥ पुरुषै बेट० नारायण । अत्र चाजसनेयकम् -- ‘पुरुषो ह नारायणोऽकामयत । आततिष्टेयं सर्वाणि भूतान्यहमेवेद सर्वे स्यामिति स एत पुरुषमेध पञ्चरात्र यज्ञऋतुमपश्यत् तमाहरत् तेनायजत नेवाऽ यतिष्ठन् सर्वाणि भूतानीद सर्वमभवत् ' ( माझ १३, ६, १, १ ) इति । यथा स्याने प्रत्यक्षैरनिभिस्त परोक्षण र भवति, तद्वत् परोक्षस्य पुरषस्य लौकिकै सदस्रशीपेंति स्तव ॥ यस्य पुरुषस्य सहस्रशिरस्करवं बक्षिपादत्वं च स अय पुरुषो महिन्ना सर्वांम् भूमिम् ससमुद्रा व्याप्य अति अतिष्ठत् दशाङ्गुलम् यथा अन्य स्व आम आसीन पुरुष एवमिति । अत्र चाजसनेयक ब्राह्मणक्षत्रियवैश्यद्वाणामालम्भन मुक्त्वाह'. "नियुक्तान् पुरुषान् । ब्रह्मा दक्षिणत पुरुषेण नारायणेनाभिौौत 'सहस्रगीर्षा पुरुषः" इति " ( माश १३, ६,२,१२ ) । सोऽय यथा पुषोभूत्वा नायतेऽर्नानात्रिघैम्तत् 'अद्भ्यः सभूत पृथिव्यै रसाच्च' (तंआ ३, १३, १ ) इत्युक्त्वा नारायणेनोक्त पर मतम् । एवविधमेवास्याने कयक्त्रनयनं शरीरमस्ति, तच्चार्जुनाथ दर्शयामामति न चोद्यानसर ॥ १ ॥ पुरु॑ष ए॒वेदं सर्वं यद्भूतं यच्च॒ भव्य॑म् । उ॒तामृ॑त॒त्यस्येशा॑नो॒ यद॒न्ने॑नाति॒रोहि॑ति ॥ २ ॥ पुष । ए॒व | दम् । सम् । यत् । भू॒तम् । यत् । च॒ । भत्र्य॑म् । उ॒न । अ॒मृत॒ऽत्वस्यै | ईशा॑न । यत् । अन्ने॑न । अ॒ति॒ऽरोह॑नि ॥ २ ॥ 1 11 नास्वि मूका, पेट० पुष एक इदम् सर्वम् स्थावरजङ्गमम् यत् भूतम् यत् च भविष्यत् । सोऽय स्थावर जङ्गमात्मकम्य सर्वस्य अमृतन्त्रम्य ईशानः भवति । यदा झयं स्थावर वा जङ्गम या विमुसि देवान् वा तदानीं ससू मृतमित्यास्यायते यत् किञ्चिदिह भूतजातम् अन्नन अतिवर्धत इति । दवानाम हवि ॥ २ ॥ ५ नास्ति वि. ८ सर्वसवि. [ अ८४१६० ९ नारित वि. 1 ३. ममुद्रा मूको ४४ "लम्बनमुवि भ' 'सम्बनु वि. "ध्यति वि च त्रिaye यथा भूयस्थ वि यथा भून् ● नायने 'नाना' वि