पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ९०, म ३ ] ए॒तावा॑नस्य महि॒मातो पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑ दशम मण्डलम् ज्यायो॑श्च॒ पूरु॑षः । त्रि॒पाद॑स्य॒मृते॑ दि॒नि ॥ ३ ॥ ए॒तावा॑न् । अ॒स्य॒ । म॒हमा | अत॑ । ज्याया॑न् । च॒ | पुरुष । 1 1 पाद॑ । अ॒स्य॒ । बिश्वा॑ । भू॒तानि॑ । त्रि॒ऽपात् । अ॒स्य॒ । अ॒मृत॑म् । दिनि ॥ ३ ॥ वेङ्कट० यदिद देवतिर्यङमनुष्यात्मक दृश्यत एतावान् अस्य पुरुषस्य महिमा । स स्वयम् अत अपि ज्याय नू पुरुप । तदेवाह -पाद अस्य सर्वाणि भूतानि तुरीयाडश, निपात् अस्य अमृतम् वि भवति । तुरीयस्तु पादो नननमरणयुक्त इति । 'अनायमानो बहुधा विजायत तस्य धौरा परि जान त योनिम्' ( तैआ ३,१३२ [तु. मा ३१,१९]) इत्युत्तरनारायणम् ॥ ३ ॥ त्रि॒पादुर्ध्व उत् पुरु॑ष॒ः पादो॑ऽस्ये॒हाभ॑व॒त् पुन॑ः । तो विष्व॒ व्यंक्रामत् साशनानश॒ने अ॒भि ॥ ४ ॥ त्रि॒ऽपात् । ऊर्ध्व । उत् । Ìत्पुरु॑ष अ॒स्य इ॒ह । अ॒भ॑व॒त् । पुनरिति॑ । तते॑ । निथ्व॑ड् । नि । अ॒क्र॒ाम॒त् । सश॒ना॒न॒शने इति॑ । अ॒भि ॥ ४ ॥ 1 वेङ्कट० अयम् पुरुष ऊर्ध्व उत् ऐतू | अथ अस्य नुरीय पाद इह पुन पुन भवति । तेन नुरीयेण पादेन स पुरुषो नानाञ्चन सर्वत वि अकामत साशनानशने लक्षीकृत्य साशना देवमनुष्या, अनशमा वृक्षादय इति ॥ ४ ॥ तस्मा॑नि॒राळजायत वि॒राजो अधि॒ पूरु॑षः स जा॒तो अत्य॑रिच्यत प॒श्चाद् भूमि॒मथो॑ पुरः ॥ ५ ॥ तस्मा॑त् । वि॒ऽराट् । अ॒जा॒ायत॒ वि॒राज॑ । पुरु॑ष । स । जा॒त । अति॑ । अ॒रि॒च्यत॒ । प॒श्चात् । भूमि॑म् । अथो॒ इति॑ | पर ॥ ५ ॥ ३६८५ वेहूट० तस्मात् पुरुयात् विराटू नाम पुरुष अजायत महाभूत 'द्विया कृत्वाऽऽमनो दद्दमधेन पुरुषोऽभवत् । अर्धेन नारी तस्यौ च विराजमसृजत् अथ तस्मात् विरान अन्य पुरुष जायते । तन इयेषा वे सा विराडतस्या एवैतद्विरानो यज्ञ पुरुष सच तृतीय पुरप जात अतिरिक्त भासीत् भूमिम् पश्चात् पुरस्ताच ॥ ५ ॥ 'इति अष्टमाष्टके चतुर्भाध्याये सप्तदशो वर्ग ॥ प्रभु' इति मानवम् ( मनु १, ३२ ) । वाजसनेयकम् – "विराजो अधि पूरुष जनयति' ( माश १३,६,१,२ ) इति । यत् पुरु॑पेण ह॒विवा॑ दे॒वा य॒ज्ञमत॑न्वत | बसन्तो अ॑स्यास॒दाज्य ग्रीष्म इष्मः शरद॒विः ॥ ६ ॥ १ प्रादुर्भून दि ३ 'कृत्या विम ४. यि १ जान वि ६६. नास्ति मूको ५९ नामित वि