पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६७८ ऋग्वेदे सभाध्ये [ अ ८, अ ४, चै १३, चेट० द्वे सहते द्यावापृथिव्यौ धारयत चरन्तम् शिरस्त जातम् । 'उत मन्येऽहमेनमनयोर्हि शिरस्तोऽय प्रातर्जायते' । मनसा विमृष्टम् । स अभिमुख सर्वाणि भुवनानि तिष्ठति | 'तस्मात् सर्व एव मन्यते मा प्रयुद्गात् ' ( त ६,५८, २ ) इति ब्राह्मणम् । न प्रमाद्यनिति न ह्यागमन' प्रमाद । गमनशील दीप्यनू' ॥ १६ ॥ या वदे॑ते॒ अनु॑र॒ परि॑श्च यज्ञ॒न्यः कत॒रो नौ विवे॑द | आ शैकुरित् स॑ध॒मानं॒ सखा॑य॒ो नक्ष॑न्त य॒ज्ञं कइ॒दं चित् ॥ १७ ॥ यत्र॑ । वदे॑ते॒ इति॑ । अन॑र । पर च॒ य॒ज्ञभ्यो॑ । कृ॒तर । नौ । त्रि। वेद । आ । जो॒रु॒ । इत् । स॒ध॒ऽमाद॑म् | सखा॑य । नक्ष॑न्त । य॒ज्ञम् | । | दम् | त्रि | बोच॒त् ॥१७॥ ब्राह्मणो होता यज्ञ नयती- प्रवृत्त । यन वैश्वानरे विवदते वेट० पार्थिवस्य माध्यमिकस्य च पुराऽपि विवादोऽभूत् । तत्रैको त्याद, अन्यस्त्वग्निश्वानरो यज्ञ नयतीति । तन तृचोऽय अवर पर च 'अय चानिरसौ च मध्यम ' इति यास्क ( ७, ३० ) । यज्ञस्य नेत्रोरावयो क्तर भूयिष्ठं यज्ञं वेत्ति आ शक्नुवन्ति कर्तुं यज्ञम् समानख्याना ऋत्विज तथा अनुवते च यज्ञम् अनुतिष्ठन्ति | तेपा विदुषाम् अइनुदानाना मध्य क भावयोरस्य विवादस्य निर्णयम् व नीतीति माध्यमिकम् इममनिं प्रवीति ॥ ७ ॥ कत्य॒ग्नयः॒ः कति॒ सूर्य॑स॒ः कत्यु॒षास॒ः कषु॑ स्व॒टाप॑ः । नोप॒स्पिर्शं बः पितरो बढामि पृच्छामिं यः कवयो वि॒द्मने॒ कम् ॥ १८ ॥ व॒ते॑ । अ॒ग्नये॑ । वति॑ ॥ सू॒र्या॑स । तै । उ॒षस॑ ।। ॐ इति । म्पि॒त् । आप॑ । न । उ॒प॒ऽस्पज॑म् । च॒ । पि॒तर । नामि॒ । पृ॒च्छामि॑व । य॒ । म् ॥ १८ ॥ बेट० तथा विवदमानौ पितॄन प्रामुपेयतु । तत्र मध्यमस्तान् पृच्छत्ति | इति अमय", कृति स सूर्या, कति उपास, कति स्विद् आप इति जिवादे प्रस्तुतान् सर्वानन् प्रसङ्गात् पृष्ठति | विनिमीषार्थी प्रश्न उपस्विजम् नव पितर 1 अहम् वदामि । पृच्छामि य ववय | शानायेव ॥ १८ ॥ I या॒व॒न्मा॒नमु॒पो न प्रती॑ प॒णो॒ नस॑ते मातरिश्वः । ताप॑दध॒त्युप॑ य॒ज्ञमा॒ायन् ब्रा॑ह्म॒णो होतु॒रव॑रो नि॒षद॑न् ॥ १९ ॥ या॒न॒न्ऽमा॒नम् । उ॒पम॑ । न । मम | सु॒ऽप॒ये॑ । यस॑ते । मात॒रि॑श्च॒ । । नाय॑त । द॒धाति॒ । उप॑ । य॒ज्ञम् | | | हो । अर | नि॒ऽसीद॑न ॥ १९ ॥ बे० प्रारस्बिंधानरस्य विषय थ प्रश्न प्रवृननस्य निर्णयमनया वदन्ति - यारम्मानमिति । विदुको २. दीप्यमको ३. नाहित वि. ४. राशन मि [4² m'. - *a fr* fa fa², Tea fa². ५प्रगच्छनि