पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८९ मे १ ] दशमं मण्डलम् ३६७९ यादन्मात्रम् उपसः मुख सुपतना रात्रयः आच्छादयन्ति स्वेनान्धकारेण हे मातर्यन्तरिक्ष वसन्! माध्यमिक !, तावद् एव उप दधाति यज्ञम् उपगच्छन् ब्राह्मणः होता अस्याग्वैश्वानरस्य होतुः अवरः निषीदन् पृथिव्यां वैश्वानरस्याधस्ताविषीदन् । एवं च पार्थिवोऽग्निर्माध्यमिकाद् भूयिष्ठं यज्ञं जाननयति तं ह्यधिष्ठितः वैश्वानरः | माध्यमिकस्तु ब्राह्मणस्य होतुः वाचि प्रविशतीति । न इति पूरणः ॥ १९ ॥ 'इति अष्टमाष्टके चतुर्थाध्याये त्रयोदशो वर्गः ॥ [ ८९ ] 'रेणुर्वैश्वामित्र ऋषिः । इन्द्रो देवता, पञ्चम्या इन्द्रासोमौ । त्रिष्टुप् छन्दः । इन्द्रे॑ स्तवा॒ नृत॑मो॒ यस्य॑ म॒ह्वा वि॑वा॒ाधे रो॑च॒ना विज्मो अन्न् । आ यः प॒नौ च॑र्षणी॒ष्टद्वरो॑भि॒ः प्र सिन्धुभ्यो रिरिच॒ानो म॑हि॒त्वा ॥ १ ॥ इन्द्र॑म् । स्त॒व॒ । नृऽत॑म॒म् । यस्य॑ | म॒ह्ना । वि॒ऽब्रुवा॒ाधे । रोच॒ना । वि । ज्मः । अ॒न्ता॑न् । आ । यः । प॒प्रौ । च॒र्प॑णि॒ऽधृत् । वर॑ऽभिः । प्र । सिन्धु॑ऽभ्यः | रिरिचानः | म॒हि॒ऽस्वा ॥ १ ॥ घेङ्कट० रेणुर्वैश्वामित्रः | ' हे स्तोतः ! इन्द्रम् नृतमम् स्तव, यस्य महत्वम् विबाधसे तेजांसि अन्तान् पृथिव्याच पर्यन्तान्, आ पूरयति यः मनुष्याणां धर्ता वारकैः तेजोभिः द्यावापृथिव्यौ सिन्धुभ्यः अपि महत्वेन म रिरिचानः ॥ 1 ॥ 1 स सूर्यः पर्युरू वरा॑स्येन्द्र ववृत्या॒ध्ये॑व च॒क्रा । अति॑ष्ठ॒न्तमप॒स्य॑ न सधैँ कृ॒ष्णा तमा॑सि॒ त्विया॑ जघान ॥ २ ॥ सः । सूर्य॑ः । परि॑ । उ॒रु । वरी॑सि । आ । इन्द्र॑ व॒त्र॒त्या॒ात् । र॒थ्या॑ऽइव । च॒ना । अति॑ष्ठ॒न्तम् । अ॒प॒स्य॑म् । न । सर्गेम् | कृष्णा | तमांसि | त्विष्या॑ । ज॒धा॒न॒ ॥ २ ॥ वेङ्कट० सः सूर्यः इन्द्रः बहूनि तेजांसि परि-आ बतर्यति सारथिः इव रथचक्राणि । सोऽयम् अतिष्ठन्तम् शीघ्रम् इव अश्वम् कृष्णानि तमांसि दीप्त्या हन्ति ॥ २ ॥ समानम॑स्मि॒ अनु॑पावृदर्चक्ष्व॒या दि॒वो अस॑मं ब्रह्म॒ नव्य॑म् । वि यः पृ॒ष्ठेव॒ जन॑मान्य॒र्य॑ इन्द्र॑श्च॒काय॒ न सखा॑यम॒पे ॥ ३॥ स॒मा॒ानम् । अ॒स्मै॒ । अन॑प॒ऽवृत् । अर्च । क्ष्म॒या । दि॒वः । अस॑मम् । ब्रह्म॑ । नव्य॑म् । वि । य: । पृ॒ष्ठाऽइ॑व । जनि॑मानि | अ॒र्यः | इन्द्र॑ः । च॒कार्य । न । सखा॑यम् । ई॒पे ॥ ३ ॥ ३-३. इसोप बाघ° दिअ इ स्तोतरिन्द्रः १. भन या. ( ७,३१) द्र. २२. नास्ति मूको स्वपि विनाधसे वि. ४. इतः परं १०,८८, २ इति मन्त्रभाध्यादरम्य १०,८८, १२ इति मन्त्रमाध्ये 'तदर्थमर्भि देवाः' इति पाउपर्यन्तं माध्यमत्र पुनलम्, विभ', द: वि. ६ तेजासि मूको. ५. पादकै दि; पारकैः अ ·