पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं मण्डलम् वै॒श्वा॒न॒रं॑ क॒वयो॑ य॒ज्ञेया॑सो॒ोऽग्ने॑ दे॒वा अ॑जनयन्नञ्जुर्यम् । नक्ष॑त्रं प्र॒तम॑मि॑नच्चरि॒ष्णु य॒क्षस्याध्य॑क्षं तवि॒षं बृ॒हन्त॑म् ॥ १३ ॥ वै॒श्शा॒न॒रम् । व॒वय॑ः । य॒ज्ञिया॑सः । अ॒ग्निम् । दे॒वाः । अ॒ज॒न॒य॒न् । अ॒जुर्यम् । नक्ष॑त्रम् । प्र॒त्नम् । अमि॑नत् । च॒रि॒ष्णु । य॒क्षस्य॑ | अधि॑ऽअक्षम् । त॒षि॒षम् । बृ॒हन्त॑म् ॥ १३ ॥ वेङ्कट० वैश्वानरम् कवयः यज्ञाः अमिम् देवाः अजनयन् जरावर्जितम् । नक्षतिः व्याप्तिकर्मा। यद् दोप्यनुबन्धं तत् नक्षत्रम् | नक्षत्रसामानाधिकरण्यालिङ्गभेदः । नक्षनम् पुराणम् जगद् अहिंसत् । चरणशीलमिति वैश्वानर उक्तः । यजमानस्य अध्यक्षम् वृद्धम् महान्तम् ॥ १३ ॥ सूँ ८८, मं १३ ] ३६७७ वैश्वान॒रं वि॒श्वहा॑ ददा॑दि॒वस मन्त्रैर॒निं क॒विमच्छ वदामः । यो म॑हि॒म्ना प॑रब॒भूत्र॒र्वी उ॒तावस्ता॑दु॒त दे॒वः पु॒रस्ता॑त् ॥ १४ ॥ वैश्वा॒न॒रम् । वि॒श्वहा॑ । दि॒ऽवस॑म् । मन्त्रैः । अ॒ग्निम् । क॒विम् | अच्छ॑ । ध॒द॒दा॒मः । यः । म॒हि॒ना । प॒रि॒ऽच॒भूव॑ । उ॒र्वी इनँ । उ॒त । अ॒वस्ता॑त् । उ॒त । दे॒वः । पु॒रस्ता॑त् ॥ १४ ॥ वेट० वैश्वानरम् सर्वदा दोतम् मन्त्रैः अग्निम् क्रान्तप्रज्ञम् अभिष्टुमः यः महत्वेन परिभवति द्यावापृथिव्यौ | अपि च भयम् अवस्तात् तपति अपि च परस्तात् सूर्याग्निरूपः ॥ १४ ॥ द्वे सु॒ती अ॑शृ॒णवँ पितॄणाम॒हं दे॒वाना॑मु॒त भयो॑नाम् । ताभ्या॑मि॒दं विश्व॒मेज॒त् समे॑ति॒ यद॑न्त॒रा पि॒तरं॑ मा॒तरै च ॥ १५ ॥ द्वे इति॑ । स॒ इति॑ । अ॒शृ॒ण॒वम् । पि॒तॄणाम् । अ॒हम् । दे॒वाना॑म् । उ॒त । मसी॑नाम् । ताभ्या॑म् । इ॒दम् । विश्व॑म् । एज॑त् । सम् । ए॒ति॒ । यत् । अ॒न्त॒रा । पि॒तर॑म् । मा॒तर॑म् । च ॥ चेङ्कट० द्वौ मार्गों अहम् अधौपम् पितॄणाम् मृतानाम् देवानाम् अपि च मनुष्याणाम् । ताभ्याम् इदम् विश्वम् जगत् सम् एति मृतम् यद् अन्तरा यां पृथिवीं च भवति । तो मार्गों बृहदारण्यके दर्शिताँ ( तु. बृउ ६, २,२) तृयाणोऽजवीच्याथ यदगस्त्यस्य चान्तरम्' ( यास्म ३,१८४ ) इति श्लोकाभ्यां याज्ञवल्क्येन चोफाविति ॥ १५ ॥ 'इति अष्टमाष्टके धनुर्भाध्याये द्वादशो वर्गः ॥ द्वे स॑म॒ीची वि॑भृत॒श्वर॑न्तं शीर्षुतो जातं मन॑सा॒ा विमृ॑ष्टम् । स प्र॒त्यङ्ग् विश्वा॒ भुव॑नानि॒ तस्या॒ाचप्र॑यु॒च्छन् त॒रणि॒र्भ्राज॑मानः ॥ १६ ॥ द्वे इति॑ । स॒च इनि॑ समू॒ऽर्य॒ची । वि॒भू॒तुः । चर॑न्तम् । पि॒त । जातम् । मन॑मा । विद॒मृ॑ष्टम् । सः । प्र॒त्यड् । त्रिश्वा॑ । भुव॑नानि । त॒स्यै॒ौ । अप्र॑ऽयुच्छन् । त॒रणि॑ । भ्राज॑मानः ॥ १६ ॥ ११. नास्ति मूको.