पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६७६ ऋग्वेदे सभाप्ये [ अ ८, अ४, द ११. यम् । दे॒वास॑. । अज॑नयन्त । अ॒ग्निम् । यस्मिन् । आ । अर्जुवुः । भुव॑नानि । विश्व | सः । अ॒र्चिषा॑ । पृ॒थि॒वीम् । द्याम् | उ॒त । इ॒माम् । प्र॒जु॒ऽयमा॑नः । अत॒प॒त् । म॒हि॒ऽत्वा ॥९॥ वेङ्कट० यम् देवाः अजनयन्त अग्निम्, यस्मिन् चाप्नौ आ अजुनु सर्वमेधे सर्वाणि भूतानि, सः तेजमा अन्तरिक्षम् द्याम् अदि च इमाम् ऋजुगमनां कुर्वन् तपति महत्वेन ॥ ९ ॥ स्तोमे॑न॒ हि दि॒वि दे॒वामो॑ अ॒ग्निमर्जीजन॒ञ्छरि॑तभी रोदसि॒नाम् । तमु॑ अकृण्नन् त्रे॒धा भुवे कं म ओष॑धीः पचति वि॒श्वरू॑पाः ॥ १० ॥ स्तोमे॑न । हि । दि॒वि । दे॒वाम॑ । अ॒ग्निम् | अर्जीजनन् । शक्तिऽभिः । रोद॒सि॒ऽप्राम् । तम् । ऊँ इति॑ । अ॒कृ॒ण्य॒न् । श्रॆवा | भुवे । कम् । सः । ओष॑धीः । प॒च॒ति॒ । त्रि॒श्वऽरू॑पाः॥ वेङ्कट० 'नोमन हि दिवि देवास अमिम् अजीननन् सूर्यात्मकं शत्तैम्तेजोभिः द्यावापृथियौ पूरयितारम् । तम् एव यज्ञे त्रेधा कुन्तिभवनाय सुखकरम् | म. पृथिव्यां वर्तमान. ओषर्धा: पर्चात सर्वरूपाः ॥ १० ॥ 'इति अष्टमाष्टके चतुर्थाध्याये एकादशी वर्ग ॥ ६ य॒दे॑न॒मद॑धुर्य॒ज्ञिया॑मो दि॒वि दे॒वाः सूर्य॑मादि॑ते॒यम् । य॒दा च॑रि॒ष्णू मि॑थु॒नाचभृ॑ता॒मादत् प्राप॑श्य॒न् भुव॑नानि॒ विश्वा॑ ॥ ११ ॥ य॒दा | इत् । ए॒न॒म | अद॑धु । य॒ज्ञिया॑स | दि॒वि । दे॒वा । सूर्य॑म् | आ॒दे॒ते॒यम् । य॒दा । च॒रि॒ष्ण॒ इति॑ । मि॒य॒ौ । अर्भूताम् । आत । इत् । प्र । अ॒प॒श्य॒न् । भुव॑नानि । विश्वा॑ ॥ येट० यदा एवं एनम् अघु चाहां दिवि देवा सूर्यम् अदिते पुत्रम् प्रात, या म चरणशील सूर्यश्च वैश्वानरश्च मिथुनी अभूताम, अनन्तरमेव सर्वाणि भुवनानि तो प्रपश्यन्ति | निम ( ७,२९ ) दृष्टव्यमिति ॥ ११ ॥ चिश्व॑म्मा अ॒ग्निं सूर्य॑नाय दे॒वा वैश्वान॒रं के॒तुममकृण्वन् । आ यस्त॒तानि॒ोपमो॑ विभातीय ऊर्णोति॒ नमो॑ अ॒र्चिा यन् ॥ १२ ॥ त्रिश्व॑स्मै । अ॒ग्निम् । भुव॑नाय दे॒वाः | वैश्यानरम के॒तुम् । अहा॑म् अ॒न् । आ 1 य. । त॒तानि॑ । उ॒षम॑ । वि॒ऽमा॒ानी । अपोति॑ उ॒र्णोति॒ तम॑ · ● पेट० मे भुवनाय दम् अप्रिम् देवा वैश्वानरम् अहाम् प्रज्ञापनम् उपगः ब्युटी: मोऽयम् अ गमपति तेजमा नशम् समः 1.निम् गु 3. Trofe [1² m², co² ft², अ॒र्चिषा॑| यन् ॥१२॥ २. अव था. (७, १८ ) . ... ● मीडि अनन् । श्री ततान म ॥ १२ ॥ ३.२. मारियxि. ८ स्वि वि.