पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू८८, ६ ] दशमं मण्डलम् यत् । जा॒त॒ऽरे॒द॒ । भुन॑नस्य । मूर्धन् । अति॑ष्ठ । अ॒ग्ने॒ । स॒ह । रोच॒नेन॑ । 1 तम् । वा॒ । अ॒द्दे॒म् । म॒तिऽभ । गी ऽभि । उनै । स । य॒ज्ञियै । अभ । रोद॒सि॒िमा ॥ ५॥ वेङ्कट० यत् जातवेद । भुवनस्य मूर्धन् अतिष्ट अग्ने ! सह आदित्येन, तम् त्वा प्रपद्यामहे अर्चनीयै स्तुतिभि शस्त्रै च । स यज्ञिय भवसि द्यावापृथिव्यो पूरयिता ॥ ५ ॥ २ इति अष्टमाटके चतुर्थांध्याये दशमो वर्ग ॥ मूर्धा भुत्रो भ॑वति॒ नक्त॑म॒ग्निस्तत॒. सूर्यौ जायते प्रा॒ातरु॒द्यन् । म॒यामू तु य॒ज्ञिया॑नामे॒तामो यत् तृणि॒श्चर॑ति प्रजा॒नन् ॥ ६ ॥ मू॒र्धा । भुव । भ॒त्र॒ति । नक्त॑म् । तत॑ । सूर्य॑ । जा॒यते । प्रात । उत्ऽयन् । मा॒याम् । ऊ॒ इति॑ ] तु । य॒ज्ञिया॑नाम् । ए॒ताम् । अप॑ । यत् | तूणि॑ । चर॑ति । प्रजा॒नन् ॥ वेङ्कट० मूर्धा भूतजातस्य भवति नतम् अग्नि । अथ सूर्य जायते प्रात उद्यन् । प्रज्ञामेत्र एताम् यज्ञियानाम् देवाना मन्यन्ते कवय, यत् प्रज्ञायमान सूर्योऽन्तरिक्ष क्षिप्रम् चरति ॥ ६ ॥ इ॒शेन्यो॒ो यो म॑हि॒ना समि॒द्धोऽरो॑चत दि॒वियो॑निवि॒भावा॑ । तस्मि॑न्त॒ग्नौ सु॑क्तवा॒केन॑ दे॒ना ह॒विवि॑श्व॒ आजु॑हव॒स्तनूपाः ॥ ७ ॥ । दृशेन्य॑ । य । म॒हि॒ना । समूऽद्ध । अरो॑चत | दि॒विऽयो॑नि । वि॒भावा॑ । तरि॑मन् । अ॒ग्नौ । सु॒क्त॒ऽव॒केन॑ । दे॒ना । हवि । निश्वे॑ । आ । अजुहुर्बु । तनूऽपा ॥ ७ ॥ वेङ्कट० दर्शनीय य महत्त्वेन समिद्ध अरोचत युस्थान दीप्तिमान् तस्मिन् अम्झौ स्तोत्राणा वचनेन देवा हवि सर्वे आभिमुख्येन आ अनुहबु तनूना रक्षका ॥ ७ ॥ सूक्त॒वाकं प्र॑थ॒ममादिद॒ग्निमादिविर॑जनयन्त दे॒वाः | स ए॒पा य॒ज्ञो अ॑भगत् तनूपास्तं द्यौद॒ तं पृ॑थि॒वी तमाप॑ः ॥ ८ ॥ ३६७५ सुक्त॒ऽवाकम् । प्र॒थ॒मम् । आत् । इत् । अ॒ग्निम् । आत् । इत् । ह॒वि । अजनयन्त | दे॒वा | स । ए॒षाम् । य॒ज्ञ । अ॒भवत् । तनुऽपा । तम् । द्यौ । | तम् | पृथि॒नी | तम् | आप ॥ चेट० सूक्तवावम् प्रथमम् मनसा निरूपयन्ति । अथ अग्निम्

स मनि एशम् यष्टव्यः भवति तनूपा । तम् प्रयो लोका जानन्ति ॥ ८ ॥ मनन्ति । तत हवि जनयन्ति दवा | यं दे॒वासोऽज॑नयन्त॒ता॒ग्निं यस्मि॒न्नाजु॑ह॒षु॒र्भुर॑नानि॒ निश्वा॑ । सो अ॒र्चिषा॑ पृथि॒वीं द्यामु॒तेमासृ॑ज॒यमा॑नो अत॒पन्महि॒त्वा ॥ ९ ॥ 1 पनि वि, वनि क्ष २२ मारत को ४४ अषाभिमन्वनि वि अ. ५ तत्रना विभ', तंतुवा वि ३ या ( ७, २७) व्याख्यान द्र