पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ४८, म ११ ] दशम मण्डलम् ३४७३ २ उद्गीथ० नेमस्मिन् 'अर्धे यजमानजने' प्र दहशे मदर्थम् अभिपूयमाण प्रकर्षेण प्रकृष्टो वा दृश्यते सोम अन्त वेदिमध्ये । किञ्च गोपा मदर्थ यागपशो गोप्ता यजमानजन नेमम् प्रथमा द्वितीयैषा नेम अधं अस्था यागपशो अस्थीनि आवि कृणोति मदर्थम् मम प्रदानानि गृह्णन् प्रकाशीकरोति । अधिकृताना जनानाम् भिधा य समृद्ध स मदर्थ सोमयाग करोति, इतर स्वल्पधन पशुयाग मदर्थमेव करोतीत्यर्थ । किच स तिग्मशृङ्गम् वृषभम् तीक्ष्णशृङ्ग' वृषभसदृश माम् युयुत्सन् योद्धुमिच्छन् दुह द्रोग्धा तस्थौ तिष्ठति बहुले बहूनामादातरि विस्तीर्णे स्थान लोहपञ्जरभूमिगृहादौ निगलै बद्ध अन्त गुतिमध्ये न बहि ॥ १० ॥ 19 वेङ्कट० प्र दृश्यते ममार्थम् अभिपुत सोम नेमस्मिन् अन्त । नेमशब्दोऽर्धपर्याय ", युध्यतो अन्यत रस्मिन्नित्यर्थं १ | तम् नेमम् अय गोपायिता इन्द्र आवि कृणोति अस्था वज्रेण । य स १५ तस्य शत्रु तिग्मशृङ्गम् वृषभम् मा तस्य जयाय युध्यन्तम् युयुत्सन् दोग्धा बद्ध तमसि अत तिष्ठति । बहुलशब्द तमोवचन इति ॥ १० ॥ आ॒दि॒त्याना वसू॑ना रु॒द्रिया॑णां दे॒वो दे॒वानां॒ न मि॑नामि॒ धाम॑ । ते मा॑ भ॒द्राय॒ शव॑से॒ तत॒क्षुरप॑राजित॒मस्व॑त॒मपा॑म् ॥ ११ ॥ आ॒दि॒त्याना॑म् । वसू॑नाम् । रु॒द्रया॑णाम् । दे॒व । दे॒वाना॑म् । न । मि॒नामि॒। धाम॑ । ते । मा॒ | भद्राय॑ | शा॑न॑से । त॒त॒क्षु । अपराऽजितम् । अस्तृतम् | अपा॑ळहम् ॥ ११ ॥ उद्गीथ० आदित्यानाम् वसूनाम् च रुद्रयाणाम् रुद्रा एव रुद्रिया, रुवाणा वा पुना मरुत रुद्रिया, तपा च देवानाम् अहम् देव न मिनामि न दिनस्मि असवर्धनन न विनाशयामि, योगक्षमण सह सवर्धयामीत्यर्थ । किम् । धाम स्थानं तेजो वा । कस्मात् । ते देवा मा मान् इन्द्रम् भद्राय भजनीयाय रसानुप्रदानवृत्रवधादिकर्मसमर्थाय शवसे बलाय बल्साध्य कर्मकरणाय इत्यर्थ, ततश्रु कृतवन्त निरूपिसवन्त इत्यर्थं । कीदृशम् । अपराजितम् अस्तृत्तम् अहिंसितम् अपाळ्हम् अनभिभूत चेत्यर्थं १० चेङ्कट० आदित्यानाम् वसूनाम् मरुताम् च देव दवानाम् न हिनस्मि अह तेज ते माम् भजनीयाय बलाय पुरस्कुर्वन्ति अपराजितम् आहँसितम् अनभिभूतम् ॥ ११ ॥ 'इति अष्टमाष्टक प्रथमाध्याये पो वर्ग ॥ 19. अधेयज मूको मदमदा विस १०. तिष्ठामि वि. १३ नास्ति वि मूको. B 33 11 २. ममिष्ट्रय वि. ३. किपये मूको ४ याग पशो मूको. ५५. मम ६. अक्षय स मूको ● येस भूको ८ नास्ति वि ९९ नास्ति मूको मयम अ. १७-१७ अपरा 19 न शब्दोरपप विक्ष, नमशब्दोषप वि. १४. वृत्रै वि' अ '. १५ रुद्रियाणां मूको. १६ °मं मूको.