पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [ अ ८ अ १, व ६. बृहत्ये वृनवधे चाहम् प्र अशुभवि प्रकर्षेण श्रुतवानस्मि, तस्य चीर्यशौर्यशस्त्रास्त्रादिसम्पदमिति शेष ॥ ८ ॥ ३४७२ चेङ्कट० अहम् गुद्गुभ्य जनपदेभ्यो दिवोदासम् निष्कर्तारम् अहम् इव सिद्धम् नतुरम् अस्थापयम् मनुष्येषु । यदा पर्णयस्य' हन्तरि अपि च वरस्य इन्तरि महति सङ्ग्रामे अहम् विधुतोऽभवम् इति ॥ ८ ॥ प्र मे॒ नमः॑ स॒प्य इ॒षे भुजे भूगवा॒ामेषे॑ स॒ख्या कृ॑णुत द्वि॒ता । दि॒द्यु॒ यद॑स्य समि॒धेषु॑ म॒हय॒मादिदे॑न॒ शंस्य॑मु॒क्थ्ये॑ करम् ॥ ९ ॥ प्र । मे॒ । नमो॑ । स॒प्य । इ॒षे । भु॒जे । भू॒त् । गम् । एपै । स॒ख्या । कृ॒णुन॒ । द्वि॒ता । द्वि॒द्यु॒म् | यत् । अ॒स्य॒ [स॒म्येषु॑ म॒हय॑म् | आत् । इत् । ए॒न॒म् । शस्य॑म् | उ॒क्थ्य॑म् व॒म् ॥ ९ ॥ । उद्गीय० य मे मम प्र नमी प्रणमनशील स्तुत्या यागेन च महीभवनशील स्तोता यष्टा चेत्यर्थ, स साप्य सपतिरर्चतिकर्मा ( तु निघ ३,१४ ) | सर्वस्य स्तुत्य पुण्यकृद् अयम् इह परत्र च कल्याणक्य भागिति प्रशंसनीयो भरतीत्यर्थ । इपे पटायें चतुर्थीयम् । इप अग्रस्य भुजे भोजनाय च भूत् भवति भोज्यत्वाद् भोजनशत्तिमाश्र भवतीत्यर्थ । गवाम् वृष्टिलक्षणानाम् अपाम् गवाम् सास्नादिमतीना' वा एपे 'इथ' गतो' तुमर्ये सेनू (?) प्रत्यय । एपितु गन्तु गमनाय, प्राप्तये लाभावेत्यर्थ सध्या सरयानि सखिकर्माणि स्तुतियागस्पेण द्विता द्विधा, स्थितानि इति शेष, कृणुत ऋणुते यथाकालम् सदा करोती स्य | कि दिनम् आयुधम् यत् यदा अस्य सम्भक्तस्य स्वभूतम् समियपु सङ्ग्रामेपु मध्यम् 'मह पूनायाम्' इत्यस्य छान्सोऽयमनुस्वार | महयम् पूजयामि 'महो तीक्ष्णम् अहो विरक्षणम्, भहो दृढमहारि च' इति स्तौमीत्यर्थ । आत् तदा । इत् इति पदपूरण एनम् मद्धतम् शस्यम् सज्जने स्तुत्यम् उक् यम् प्रशस्यम् अतीतsपि काळे वरम् करोमि ॥ ९ ॥ घे० प्रभवति मदीय स्तता समाश्रयणीयो मनुध्यै अन्नाय भागाय च त मनुष्या गाम् अन्वेषणे द्वैधं सन्याय वृण्वन्ति उभयत आश्रयन्ते । अस्य जयार्थम् आयुधम् अहसमामेषु यदा इच्छामि आदानुम् अनन्तरम् एव एनम् अस्यम् उक्थ्यम् च करामि ॥ ९ ॥ 1 ५ 1 प्र नम॑स्मन् ददा॑ते॒ सोमो॑ अ॒न्तगो॑पा नेम॑मा॒ानिर॒स्था कृ॑णोति । स ति॒ग्मच॒नं॑ घृ॒ष॒भं य॒र्य॒त्मन् इ॒हस्त॑स्थ बहुळे बद्धो अ॒न्तः ॥ १० ॥ प्र । नैर्मस्मिन् । द॒दृशे । सोम॑ । अ॒न्त । गॊोपा । नेम॑म् | आ॒नि । अ॒स्था | कृणोति॒ । म । ति॒ग्मऽशृङ्गम् | यू॒ष॒भम् | यु॒र्य॑मन् । द्रुहः । त॒स्यो॒ो । बृ॒हले । य॒द्ध । स॒तति॑ ॥ १० ॥ 1. दर्ज दि पूर्ण वि. २ माहिम वि ६ सन्मूणे. ० भ० मूहो. ३३ ८. भारित रि को ● मानवाम् मूत्रो ४ "दिवम" को