पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं मण्डलम् अ॒भी॒ीदमेक॒मे अस्म नि॒ष्पाल॒भी द्वा किमु॒ त्रय॑ः करन्ति । खल॒ न प॒पा॑न् प्रति॑ ह॒न्मि॒ भूरि॒ किं मा॑ निन्दन्ति॒ शत्र॑त्रोऽनि॒न्द्राः ॥ ७ ॥ अ॒भि । इ॒दम् । एक॑म् । एक॑ः । अ॒स्मि॒ । नि॒ष्पाट् । अ॒भि । द्वा । किम् । ॐ इति॑ । त्रय॑ः । क॒र॒न्त । खदे॑ । न । प॒र्पान् । प्रति॑ । ह॒न्मि॒ । भूरि॑ । किम् । मा॒ा । नि॒न्द॒न्ति॒ शत्र॑वः । अ॒नि॒न्द्राः ॥७॥ उद्गीथ अभि अस्मि अभिभवाम्यहम् इदम् सर्व शत्रुजातम् । कथम् एकम् शत्रुं तावत् एकः एवाभि- भवामि निष्षाट् निशब्दोऽत्र' प्रकर्षे निश्शुक्लम् अनीरक्तम् । इति यथा । प्रकर्षेण अभिभविता शत्रूणाम्, अथवा निष्कृष्याभिभविता । अभि द्वा, अस्मीति क्रियापदम् अनुवर्तते । अभिभवामि द्वावपि एक एव किम् उ त्रयः करन्ति त्रयोऽपि मम किं कुर्वन्ति, त्रीनप्येक एव अभिभवामीत्यर्थः । किञ्च खले न यथा च खलके पर्षान् शीर्षस्य (?) पूरयितॄन् गोधूमादिकणान् बलीवर्दः पादैन हन्ति, एवम् प्रति हन्मि भूरि बहूनपि शत्रून् | ईदर्श सन्तं माम् किम् किमर्थम् निन्दन्ति कुत्सयन्ति शत्रवः अनिन्द्राः अविद्यमान इन्द्रो ज्ञेयतया येषां ते अनिन्द्राः मम इन्द्रस्य स्वरूपतोऽज्ञातारः ॥ ७ ॥ सू४८, मं ७ ] ३४७१ वेङ्कट० अहम् इदम् एकम् शत्रुम् एकः अभि भवामि निष्पक्षमाणः, तथा अभि भवामि द्वौ अपि एकः । किम् या मम नयः कुर्वन्ति । सोऽहम् खले इव चीहिस्तम्बान् युद्धे परुपवचनान् राक्षसान् बहून् अपि प्रति हन्मि । तं माम् इन्द्रम् भजानन्तः किम् निन्दन्ति शत्रवः ॥ ७ ॥ अ॒हं गुद्रुभ्यो॑ अतथि॒ग्वमिष्क॑र॒मिषं॒ न वृ॑त्र॒तुरं॑ वि॒क्षु घा॑रयम् । यत् प॑र्णय॒घ्न उ॒त वा॑ करज॒हे माह॑ म॒हे वृ॑त्र॒हत्ये॒ अनु॑श्रवि ॥ ८ ॥ अ॒हम् । गुगुऽभ्य॑ । अ॒ति॒थि॒ऽग्वम् । इष्क॑रम् । इष॑म् । न । वृ॒त्र॒ऽतुर॑म् | वि॒क्षु । धा॒र॒यम् । यत् । प॒र्णय॒ऽघ्ने । उ॒त । वा । क॒र॒ञ्जऽहे । प्र । अ॒हम् । म॒हे । घृ॒त्र॒त्ये॑ । अनु॑श्रवि ॥ ८ ॥ उद्गीथ० अहम् इन्द्रः गुड्गुभ्यः बहुवचनसामर्थ्याद गुड्ग्वादिभ्यः 'या गुगूर्या सिनीवाली या राका या सरस्वती । इन्द्राणीमह ऊतये वरुणानी स्वस्तये ( ऋ २, ३२, ८) इति मन्त्रान्तरे श्रुताभ्यः देवताभ्य इत्यर्थः । तादृयें चतुर्येषा | गुड्वादिदेवतानाम् अर्थाय अतिथिग्वम् नाम राजानम् इष्करम् इषः अन्नस्य हविराख्यस्य कर्तारम् एतदनेन कृतवानस्मीति शेषः । किञ्च इपम् न यथा इषम् भन्ने मोह्यादिकं वृष्टिप्रदानद्वारेण मनुष्येषु स्थितिमदत्वेन स्थितिकरत्वेन अवधारितवानस्सि एवम् वृत्रवरम् शत्रूणां तूर्वितार' हिंसितारम् अतिथिग्वं राजानम् विभु मनुष्येषु धारयम् धारितयानमि पूज्यत्वेन स्थितिकरत्वेन च । कद्रा । यत् यदा पर्णयन्ने पर्णयनामा- सुरस्य इतने बधे उत वा अपि वा कत्ल करञ्जनामामुरस्य हनने वधे व महे महति १. या. (३,१०) व्याख्याता न. २. निश° मूको. ३-३. निझुकमणीर मूको. ४. किरनि मूफो. ५. तार इत्यर्थः को. ६. मममम वि. ७. °दन मूको. ८. ० भूको. ऋ०४३४