पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४७४ ऋग्वेदे सभाष्ये [ ४९ ] वैकुण्ठ इन्द्र नपि । इन्द्रो देवता जगती छन्द, द्वितीयैकादश्यौ निष्टुभौ । अ॒हं दो॑ गृण॒ते पू॒र्व्यं वस्व॒ ब्रह्म॑ कृणवूं मह्यं वर्ध॑नम् । अ॒हं भ॑व॒ यज॑मानस्य चोदि॒ताय॑ज्जनः साति॒ विश्व॑स्मि॒न्॒ भरे॑ ॥ १ ॥ अ॒हम् | द॒म् | गृण॒ते । पू॒र्य॑म् | वसु॑ । अ॒हम् | ब्रह्म॑ । कृ॒णव॒म् । मह्य॑म् । वर्ध॑नम् । अ॒हम् । भुज॒म् । यज॑मान॒स्प | चोदि॒ता । अय॑ज्यन | स॒ा |न् । भौ ॥ १ ॥ [ अ ८, अ १, व ७ वेट० अहम् दाम् स्तुवते मुख्यम् धनम्, अहम् एव स्तोतु स्तोत्रम् महामू वर्धनम् करोसि धन प्रयच्छन् । अहम् भुवम् धनम् अस्य चोदिता यजमान । तथा अयज्वन चाभिभवामि सर्वस्मिन् सहप्रामे ॥ १ ॥ मां धुरिन्द्रं॒ नाम॑ दे॒वता॑तो॑ दे॒वश्च॒ ग्मश्च॒ापो॑ च॑ ज॒न्तवः॑ । अ॒हं हरी वृष॑णा॒ा विव॑ता र॒घू अ॒हं वज्रं शव॑से घृष्णा द॑दे ॥ २ ॥ माम् । धु । इन्द्र॑म् । नाम॑ । दे॒वता॑ । दि॒व । च॒ । म । च॒ ॥ अ॒पाम् । च॒ । ज॒न्तरि॑ । अ॒हम् | हरी॒ इति॑ । वृष॑णा । निऽनेता | र॒ इति॑ । अ॒हम् । वज्र॑म् । शर्म॑से॒ | धृ॒ष्णु । आ । दे॒ ॥ , 3 उद्गीथ० दिव च ग्भ च द्यावापृथिव्योश्चेत्यर्थ अपाम् च 'आप' ( निघ १, ३ ) इत्यन्त- रिक्षनाम 1 अन्तरिक्षस्य च स्वामिनम् इति शेष देवता यागागदेवत्वेनेत्यर्थे, माम् इन्द्रम् नाम * धु यज्ञेषु धारयन्ति जन्तव नावश्धी अन्वर्थशाको उपयोवपितारी रघु शीघ्रगामिनो, अधितिष्ठामीति क्षेत्र अभिभवितृ भा दंदे गृह्णामि धारथामि परथलनियर्थं या मशकेभ्यो धूम इति यजमानमनुष्या विभ्रति । अहम् एव हरी हरिनामा• विधता सुरदन्तै मेघविदारणरव हमादिनानाकर्माणी अक्ष्म् एव च वज्रम् धृष्णु धर्पणशील शत्रूणाम् किमर्थम् । शवसे अस्त्रजन्यवरार्थम् आत्मन यथा अर्थनिवृत्या वादु लक्ष्यते ॥ २ ॥ पेट० इन्द्रनामानम् माम् देवता इविभि धारयन्ति त्रिषु लोकेषु जाता अहम् अधी कृपणो विश्वकमांणो एघुगमनो योऽयामि स्पष्ट शिष्टम् ॥ ३ ॥ अ॒हम करयै शिश्न हयैर॒हं वत्स॑मानमाभिरूतिभि॑िः । अ॒द्दं शुष्ण॑स्य॒ अधि॑ता॒ वच॑म॒ न यो र आर्य॒ नाम॒ दस्य॑ने || ३ || 11 माहित] मूडो, २. हिम् ५५ माहित शे ६. ताइभ्यम् वि 1 अ॒हम् । अव॑म् । य॒स्ये॑ । शश्न॒यम् | ह । अ॒हम् | कुत्स॑म् | आ॒य॒म् । आ॒भि । उ॒तिऽभि॑ि । अ॒हम् । शुष्म॑स्य | इनवि॑ना । यध॑ । य॒मम् । न । य । रे । आपम् । नार्म | दस्मैत्रे ॥ ३ ॥ 1 1 ३.३. ७. निष्ठ दि मूको ८. विविध वि ४. स्थानम् वि .