पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये स त्वम् अन्याम् कन्याम् इच्छ पितृगृहस्थाम् व्यक्ताम् । स जम्मनैव । तमेव भाग लभस्वेति ॥ २१ ॥ उताव नम॑सैळामहे त्या | अ॒न्यामि॑च्छ प्रह॒व्ये॑) सं जायां पत्य सृज ॥ २२ ॥ उत् । ई॒र्ध्व । अत॑ । वि॒श्व॒त्रसोइत सो | नम॑सा । ईळाम॒हे । त्वा । अ॒न्याम् । इ॒च्छू । प्र॒ऽपये॑म् सम् । जायाम | पत्य | सृजु ॥ २२ ॥ वेङ्कट० उन् ईवं अस्माच्छयनात् विश्वावसो || नमस्कारेण सह त्वाम् स्तुम । स त्वम् अन्याम् इच्छ बृहनितम्बा कन्याम् । सम् सून पुन जायाम् आत्मीयेन पन्या इति ॥ २२ ॥ अ॒न॒क्षरा ऋ॒जनः॑ सन्तु॒ पन्था॒ा येभिः॒ः सखा॑य॒ो यन्त नो वरे॒यम् । सम॑र्य॒मा सं भगो॑ नो निनीयात् सं जा॑स्प॒त्यं सु॒यम॑मस्तु देवाः ॥ २३ ॥ अ॒न॒क्ष॒रा । ऋ॒जन॑ । स॒न्तु॒ । पन्था॑ : येभि॑ । खा॑य॒ । यन्ति । न॒ । व॒रे॒ऽयम् । सम् । अ॒र्य॒मा । सम् । भग॑ । नः॒ यत् । सम् । जा ऽपत्यम्। सु॒ऽयम॑म् अ॒स्तु॒ ॥ दे॒वा ॥ + 1 $ पेट्वट० कण्टकवनिता अकुटिला सन्तु पन्थाम, ये पथिमि गठन्ति अस्माक वरैयचितव्यं पितर चरप्रेषिता सखाय. बरा । समू निनीयात् अस्मान् अर्थमा भग च । पतिकुल सम्यक् सङ्गतमस्तु हे देवा !, इद जायापत्योयुंगल सुमिथुनमिति ॥ २३ ॥ [ अ ८, Bअ ३ व २४. विश्वावसो ! तत्र भाग प्र त्वा॑ सु॒श्चामि॒ वरु॑णस्य॒ पाश॒ाद् येन॒ त्वाच॑भ्नात् सवि॒ता सु॒शेन॑ः । ऋ॒तस्य॒ योनौ॑ सु॒कृ॒तस्य॑ लो॒फेडरैटा सा स॒ह पत्या॑ दधामि ॥ २४ ॥ 1 1 म ॥ आ॒ । मृ॒ञ्चा॒ामि॒ ॥ वरु॑णस्य | पाशा॑त् । येन॑ वा॒ अनु॑नात् । स॒वि॒ता । सु॒ऽशेय॑ । ऋ॒तस्य॑ ॥ योनौ॑ । सु॒ऽव॒तस्य॑ । लो॒कं॑ । अरि॑ष्टा॒म् । च्वा॒ । स॒ह । पत्यो॑ । द॒धा॒ामि॒ ॥२४॥ घेङ्कट० अमी मन्या भात्मनो विवाहाय सूर्यया दृष्टा रावध मन्त्रा पतिरूपम् ऋत्विप वाप्यावेरथदृष्टा इति योदय्यम् । राम्र जात वरण सविना प्रेरित आरमपाशैभाति । शरमान् बहणम्य पाशान् स्वाम् प्र मुयामि, येन त्वा अयभान् सविता धरणस्य प्रेरक मुसुम । अथवा यज्ञस्य योनौ अस्मिन् लोक मुहतस्य पर अद्दिसिताम् स्वाम् पया सद स्थापयामीति ॥ २४ ॥ AL तो चामि॒ नाम॑न॑ः सुर॒द्धाम॒मुत॑स्करम् । यये॒यमि॑न्द्र मोदाः सुपुत्रा सुभगार्मति ॥ २५ ॥ २. वि . ५ 'द अवश्य महूर्तन वि .