पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्८५, २६] दशमं मम्डलम् प्र । इ॒तः । मु॒श्चामि॑ । न । अ॒मुतैः । सु॒ऽव॒द्धाम् । अ॒मृत॑ः । क॒म् । यथा॑ । इ॒यम् । इ॒न्द्र॒ । मी॑व॒ः । सु॒ऽपु॒त्रा | सु॒भगा॑ | अस॑ति ॥ २५ ॥ बेङ्कट० प्र मुञ्चामि इमां पितृगृहान् न अमुतः पतिगृहात् । सुवद्धाम् अमुतः पतिकुले करोमि यथा इयम् इन्द्र | सेकः! सुपुत्रा सुधना च भवति तथा कुर्विति ॥ २५ ॥ 'इति षष्टमाष्टके तृतीयाध्याये चतुर्विंशो वर्गः ॥ पू॒पा ये॒तो न॑यतु हस्त॒गृह्य॒श्विना॑ त्वा॒ प्र व॑ह॒ रथे॑न । गृ॒हान् ग॑च्छ गृ॒हप॑त्नी॒ यथासो॑ व॒शित्वं वि॒दथ॒मा व॑दासि ॥ २६ ॥ पू॒षा । त्वा॒ । इ॒त । न॑य॒त॒ । ह॒स्त॒ऽगृह्म॑ । अ॒श्विना॑ वा॒ । प्र । च॒ह॒ताम् । रथे॑न । गृ॒हान् । ग॒च्छ॒ | गृ॒हऽप॑त्नी | यथा॑ । अस॑ः । व॒शिनो॑ । त्व॒म् । वि॒दथ॑म् । आ । व॒द॒ासि॒ ॥ २६ ॥ वेङ्कट० पूषा त्वाम् पितृगृहात् नयतु मृदुहस्तो हस्ते गृहीत्वा । अश्विनौ त्वाम् आत्मीयं रथमारोप्य प्र वहताम् | गृहान् गच्छ गृहाण पत्नी यथा त्वं भवसि । स्वतन्त्रा त्वम् गृहस्थितं जनम् आ वद ॥ २६ ॥ इ॒ह प्रि॒यं प्र॒जया॑ ते॒ सम॑ध्यताम॒स्मिन् गृहे गार्हपत्याय जागृहि । ए॒ना पत्या॑ त॒न्व॑षु॒ सं सृ॑ज॒स्वाधा जिनी॑ वि॒दथ॒मा व॑दाथः ॥ २७ ॥ इ॒ह । प्रि॒यम् । प्र॒ऽजया॑ । ते॒ । सम् । मध्य॒ताम् । अ॒स्मिन् | गृहे । गार्हेऽपत्याय | जागृहि॒ि । ए॒ना । पया॑ । त॒न्व॑म् । सम् । सृज॒स्व॒ । अधि॑ । जत्र॒ इति॑ । वि॒दथ॑म् । आ । ब॒द॒ार्थः ॥ २७ ॥ घेङ्कट० इह सव पतिकुले प्रजया सह प्रियम् सम् ऋध्यताम् । अस्मिन् गृहे प्रभुत्वाय जागृहि पत्या एना आत्मीयं शरीरम् सम् सृजस्व | अथ जीर्णांवमृतौ युव जायापती गृहम् आभिमुख्येन वदतम् ॥ २७ ॥ नीललोहित भ॑वति कृ॒त्यास॒क्तिव्ये॑ज्यते । ए॒ध॑न्ते अस्या ज्ञातयः॒ पति॑र्व॒न्धेषु॑ बध्यते ॥ २८ ॥ नीललोहितम् । भवति । कृत्या । आस॒क्तिः । वि । अ॒ज्य॒ते । ए॒ध॑न्ते । अ॒स्या॒ः । जा॒तये॑ः । पति॑ः । ब॒न्धेषु॑ । ब॒ध्यते ॥ २८ ॥ बेङ्कट० नौललोहितम् भवति कृत्यायाः रूपम् । सेयं कृत्या अस्यामासक्ता वि अज्यते 'नेते। कृत्यायाम् अपनीतायाम्, अस्या ज्ञातयः पितृकुलत्थाः वर्धन्ते । पतिः चात्मनो बन्धषु स्वकुल्थेषु अयो अभ्यते इति ॥ २८ ॥ 3-1. नास्ति मूको. २-२. यथायं वि वि. ५.५ त्रुटिवम् वि; प्रक्ष'. ६ वर्धते वि अ. ३. बदथ वि* अ' वदन. वि. ४. सेवं वि.