पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ८५, मे १९ ] दशमं मण्डलम् ३६५१ । । पूर्व॒ऽअ॒प॒रम् । च॒रः । मा॒यया॑ । ए॒तौ । शिशू॒ इति॑ । ऋळंन्तौ । परि॑ । यः । अ॒ध्व॒रम् । विश्वा॑नि । अ॒न्यः । भुव॑ना | अ॒भि॒ऽचने॑ । ऋ॒तून् । अ॒न्यः । वि॒ऽदध॑त् । जा॒ाय॒ते । पुन॒रति॑ । १८ । वेङ्कट० कश्चित्पूर्व गच्छत्यन्यस्तस्य पृष्टतः । एवम् एतौ पूर्वापरम् प्रज्ञया सह चरतः । शिशु कोळन्तौ परि गच्छतः यज्ञम् । तयोः अन्यः विश्वानि भुवनानि अभिपश्यति आदित्यः । ऋतून् अन्यः कुर्बनू मासानर्धमासांश्च जायते पुनःपुनः चन्द्रमाः ॥ १८ ॥ नवनवो भगा॑ति॒ जाय॑मा॒नोऽ के॒तुरु॒पसा॑मे॒त्यम॑म् । भा॒गं दे॒वेभ्यो॒ो वि द॑धात्या॒ायन् प्र च॒न्द्रमस्तिरते दीर्घमायु॑ः ॥ १९ ॥ नव॑ऽनवः । भ॒वति॒ । जाय॑मानः | अम् । के॒तुः । उ॒षसा॑म् । ए॒ति॒ । अप्र॑म् । भा॒गम् । दे॒वेभ्य॑ः । वि । द॒धाति । आऽयन् । प्र | चन्द्रमः तिरते॒ । दीर्घम् । आयु॑ः ॥१९॥ वेङ्कट० यास्क: ( ११, ६ ) -- 'नवोनवो भवनि जायमानः | इति पूर्वपक्षादिमभिप्रेत्य । अहां केतु- रुषसामेत्यभम् । इत्यपरपक्षान्तम् अभिप्रेत्य | आदित्यदैवतो द्वितीयः पाद इत्येके । भागं देवेभ्यो विदधात्यायन् । इत्यर्धमासेज्यामभिप्रेत्य । प्रवर्धयते' चन्द्रमा दीर्घमायुः' इति ॥ १९ ॥ सु॒क॒शुकं शि॑ल्म॒लं त्रि॒श्वरू॑षं॒ हिर॑ण्यवर्णं सु॒ष्वृते॑ सु॒च॒क्रम् । आ रौंह सूर्ये अ॒मृत॑स्य लो॒कं स्य॒ोनं पत्यें वह॒तुं कृ॑णुष्व ॥ २० ॥ सु॒ऽकु॑शु॒कम् । श॒ल्म॒लम् । त्रि॒िश्वरू॑पम् । हिर॑ण्यवर्णम् । सु॒ऽवृत॑म् । सु॒ऽच॒क्रम् । आ । रो॒ह॒ । सु॒र्ये । अ॒मृत॑स्य । लो॒कम् । स्यो॒नम् । पत्ये॑ । व॒ह॒तुम् | कृ॒णुष्व॒ ॥ २० ॥ वेङ्कट० सूर्या देवता हे सूर्ये । शोभनांकंशुकम् शल्मलिमयम् नानारूपम् हिरण्यवर्णम् सुवर्तनम् सुचक्रम् रथम् आ रोह। अमृतस्य स्थानम् सुखम् पत्ये वहतुम् आत्मनः' प्रापण सोमाय कुरुष्व' | गुरुसारैः किंशुवैदशल्मलिभिश्च रथः क्रियते । निरुक्तं (या १२,८) द्रष्टव्यमिति ॥२०॥ "" इति अष्टमाष्टके तृतीयाध्याये त्रयोविंशो वर्ग: १० ॥ 1 १० उदी॑वा॑त॒तः॒ पति॑व हो॒षा वि॒श्वाव॑सु॒ नम॑सा गीभि॑री॑ळे । अ॒न्यामि॑च्छ पितृ॒षतं॒ व्य॑क्त॒ स ते॑ भा॒गो ज॒नुप॒ तस्य॑ वद्धि ॥ २१ ॥ उत् । ई॒र्ध्व । अत॑ः । पति॑ज्वती | हि । ए॒षा । वि॒श्वऽव॑सु॒म् | नम॑सा । गृ॒ऽभिः । ईळे । अ॒न्याम् । इ॒च्छ॒ । पि॒तृ॒ऽसद॑म् । विऽअ॑क्ताम् । सः । ते॒ । भा॒गः | ज॒नुपा॑ । तस्य॑ | वि॒द्ध ॥२१॥ वेङ्कट० उत्-तिष्ठ अतः पतिवती हि एषा अभूत् । विश्वावसुम् च त्वां नमस्कारेण स्तुतिमिश्च स्तौमि” । १. भन्या वि. २. पश्यन्ति वि. ६. नये विसं. ७. वृतं अ मूको. ११. स्तौति वि' क्ष', ३. क्षान्तम् इति वि. ८. 'त्याने वि ४. भागवान् वि. ५. मिथा ९. कृणुष्व वि १०-१०० नास्ति