पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशम मण्डलम् ३६३७ सू ८०, मं ३ ] विमना विभूतमना व्यातमना सर्वगतान्त करण , · सर्वज्ञ इत्यर्थ, आत् अपि च विहाया 'महान् सर्वगत' इत्यर्थ धाता कर्ता चेत्यर्थ, विधाता विश्वकर्तेस्यर्थ परमा उत सहक परमश्व सन्द्रष्टा कृताकृतस्य प्रत्यवेक्षितेत्यर्थ, तैपाम् भूसानाम् इष्टानि प्रियाणि सामर्थ्याद् उदकानि विश्वकर्मणा वृष्टिरूपेण भूमौ कृतानि रश्मिभि आकृष्टानि सम् मदन्ति इपा सर्वस्य अन्नहेतुना आदित्यस्यान्नमूतेन वा भादित्यमण्डल पूर्वस्थितेनोदकेन सह सम्मदन्ति सम्मोदन्ते एकीभूय हृप्यन्तीत्यर्थ | छ । उच्यते – यत्र यस्मिन् मादित्यमण्डले सप्तऋषीन् ऋषिर्शनात् । प्रथमाऽर्थे वाइन द्वितीया । सप्तसडरयाका सर्पणशोला वा सर्वार्थाना द्वार रश्मय स्थिता परः च उत्तरपुरुषो मण्डलस्य अधिष्ठाता स्थित राजत्यर्थ । तच्चैतत् सर्वम् उदक मण्डल रश्मीन् अधिष्ठातार ६' विश्वकर्माणमेव एकम् आहु वदन्ति तत्त्वविद तस्य सर्वात्मकत्वात् ॥ २ ॥ , ● वेङ्कट० विश्वकर्मा व्याप्तमना अपि च महान् धाता' विधाता च अपि च परमाणामपि सन्द्रष्टा तेषाम् अभिमतानि स्थानानि भनेन सम्-मोदन्ते, यस्मिन् यज्ञे सप्तऋषीन् परस्तात् एकम् आहु । विश्वकर्मणोऽधिष्ठानाद् वृक्षादिव शाखा प्रादुर्भूता सप्तर्षय इति वदन्ति तेषा यजमानानामिति ॥२॥ यो नः॑ पि॒ता ज॑नि॒ता यो वि॑धा॒ाता धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा॑ । यो दे॒वानाँ नाम॒धा एक॑ ए॒व तं स॑प्र॒श्नं भुव॑ना यन्त्य॒न्या ॥ ३ ॥ य । न । पि॒ता । जुनि॒ता । य । पि॒ऽधा॒ता । धामा॑नि । वेद॑ । भुप॑नानि । विवा॑ । य । दे॒वाना॑म् । मऽधा । एकं॑ । ए॒व । तम् । स॒मूऽय॒श्चम् । भुव॑ना । यन्ति॒ । अ॒न्या ॥३॥ 2 उद्गीथ० य विश्वकर्मा न अस्माक सर्वभूतानाम् पिता सर्वत पाता ननिता जनधिता च य विधाग च स्थिते कर्ता च यर्थ धामानि स्थानानि नामानि" जन्मानि वा वेद भुवनानि विश्वा भूतानि सर्वाणि स्वरूपतो जानाति । य देवानाम् देवादिभूतानाम् अनन्ता- नामपि" सतामित्यर्थं, "नामधा नाम्ना?" धाता कती चेत्यर्थ, एक एवं सन्, तम् विश्वकर्माणम् सप्रश्नम् स्वरूपतिज्ञासाथै सम्प्रच्छनीय दुशांनस्वरूपत्वाद् महत्ता आदरण ज्ञानस्य स्वरूपमित्यर्थ यन्ति मन्छन्ति उत्पतिस्थितिजमेकालानुवन्ति सुपना अन्य भूतानि मन्यानि ॥ ३॥ वेङ्कट य न पिता जनयिता, य चं विधाता विधायक अङ्गोपाङ्गानाम् स्थानानि वेत्ति, भूतानि च विश्वानि तेषु स्थितानि । य सर्वेषामेव देवानाम् अनिर्वायुरित्यादीना" नाम्नां धाता, स एक एव । तम् दवम् अन्यानि भूतानि "सप्रश्नम् यन्ति पुच्छन्तीति ॥ ३ ॥ · "होत्सव मूको २ इवकर्ते विक्ष, रचकर्ते वि. ५५ "रक्ष मुको ६. "ता च वि' अ ७ नारित वि. १० नास्ति वि 19. अन्नाता वि; नाता' वि, अन्नाना अ नामधाम्नाशनाम्न वि', नामधाम्ना अ १३ व्युरियादित्यानित्याना वि. मूको १६-१६ नास्ति विभ १७. प्रयच्छती विभ', पृच्छनी ८ ३ कता मूको अस्मिन् वि अ. ४ उषा मूको. ९. इति अ १२ १२ नामधाम्ना च नाम्ना वि, १४ नाम्ना मूको १५ नास्ति वि