पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६३८ ऋग्वेदे सभाष्ये त आय॑जन्त॒ द्रवि॑ण॒ सम॑स्मा॒ ऋष॑य॒ः पूर्वै जरि॒तारो न भू॒ना । अ॒सूर्ते सूर्ते रज॑सि निप॒त्ते ये भूतानि॑ स॒मनु॑ण्वन्नि॒मानि॑ ॥ ४ ॥ ते । आ । अ॒यज॒न्त॒ । द्ववि॑ण॒म् । सम् | अ॒स्मै॒ ऋष॑य । पूर्वे॑ । ज॒तार॑ । न । भू अ॒सूते॑ । सू॒ते॑ । रज॑सि । नि॒ऽस॒त्ते । ये । भू॒तानि॑ स॒म्ऽअट्टैण्ञन् । इ॒मानि॑ ॥ ४ ॥ । [ अ ८, अ ३, व १७ 4 प्राणा उद्गीथ० ते विश्वकर्मण स्वभूता आ अयजन्त मर्यादया ददति द्रविणम् वृष्टयुदक धन वर्मपरलक्षण वा सम् अस्मे सम्यग अस्मे लोकाय यजमानाय वा ऋषय सर्वार्थाना द्वष्टार प्राणा विश्वसृज पूर्वे प्रथमजा | किमित्र ददति उच्यते – जरितारः न भूना यथा देवाना स्तोतार भृग्वा दियजमाना भूना भूना बहुत्वेन स्वेन माहात्म्येन सम्यगस्मै लोकायाहुतिद्वारेण वृष्टयुदक ददति, स्वात्मने वा कर्मफल ददति एव ये। कीदृशा विश्वसृजो विश्वकर्मंग उच्यते – असूर्ते असूपपदाद ईर्ते प्रत्यये परत उत्वम्, असर्वनामस्वेऽपि जस शीभावो गुणश्च । असूर्ते असुसमोरिता असुना प्राणेन परमसूक्ष्मण वायुना हिरण्यगर्भेण विश्वकर्माख्य प्रेरिता सूर्ते सुदु प्रेरिते विस्तीर्ण रजसि लाके अन्तरिक्षारय निपत्ते निपण्ण अवस्थिता ये विश्वसृजो विश्वकर्मण भूनानि इमानि समकृण्वन् सम्यगेकीभूवा वा कृतवन्त सृष्टवन्त इत्यर्थ 1 ते भायन-तेति पश्चायोज्यम् ॥ ४ ॥ प्राणा वेङ्कट० त सम् आ प्रयन्त दिवर्भूत धनम् विश्वकर्मणे ऋपय पूर्वे स्तोतारश्चान्ये महत्वेन युक्ता । ये ऋपय सरणवर्जित विस्तृते लोक निषण्ण निश्चलमवस्थिते वर्तमाना इमानि भूतानि समकृण्वन् समृद्ध' || 2 || ८ प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रे॒र्य॑दस्ति । 1 । कं स्व॒द् गर्म॑ प्रथ॒मं द॑त्र॒ आपो॒ यत्र॑ दे॒वाः स॒मप॑श्यन्त॒ विश्वे॑ ॥ ५ ॥ प॒र । दि॒वा 1 पर 1 ए॒ना । पृ॑थि॒या । पर देवेभि॑ असु॑रै । यत् । यम् । स्त्रि॒त् । गर्म॑म् । प्र॒थ॒मम् । द॒धे । आप॑ । यत्र॑ दे॒वा | समऽअप॑दत्त | मिसे ॥५॥ उद्गीथ० दिवा पृथिय्या देवभि अमृरे इत्यादि सबै पञ्चम्य तृतीया । यदित्यग्र वहिव्यत्यय कार्य परशब्दसामानाधिकरण्यात् पर प्रष्ट सर्वस्य कारणत्वात् प्रधानभूतो दिव सकाशात, पर एवं एना पृथिव्या अस्या" अपि सकाशात्, पर देवेम्योsमुरेभ्यश्च यत् अम्ति यो विद्यते सर्वस्य" कारणस्वेन, तम् वम् प्रजापति विश्वकर्माणम् गर्भम् प्रथमम् मर्यादिकारणत्वात् भारितवाय आप दुम् - आप एवेदमप्र आम | तो आ९ सयम् अगूज'त' इति । यत्र परिमन् जो विश्वकर्मणि जावे मति देवाः विवशीन के मीटनशीला भनापते पूर्वम् दधे २ मरना दि ३. ६मारित मुको 1. दावि वि ५रममूको सेझी डो ९ परदा गुफा १०१८ को 11. भाव मूहो १२ देवेभ्यमको हो, 18 ससर्वव्यमुडो, १५. बो सेन रिए, त्रुटिवम् विका मो • मस्थानेऽपि 2 सानु मुको रि