पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६३६ ऋग्वेदे समाध्ये [ अ ८, अ ३, व १६० बेट० वा पतिम् विश्वस्य कर्तारम् ' रक्षणाय मनोवेगम् सङ्ग्रामे चयम् अद्य आयाम 1 स अस्माकम् विश्वानि हानानि सेवताम् सर्वजनस्य सुखस्योरपादक रक्षणाय साधुक| इति ॥७॥ इति अष्टमाष्टके तृतीयाध्याये पोडशो वर्ग ५ ॥ [ ८२ ] "विश्वकर्मा भोवन ऋषि । विश्वकर्मा देवता | त्रिष्टुप् छन्द्र | चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो॑ घृ॒तमे॑ने अजन॒न॒म्न॑माने । य॒दे॒दन्ता॒ अद॑न्त॒ पूर्व आदि द्यावा॑पृथि॒नो अ॑प्रथेताम् ॥ १ ॥ चक्षु॑प । पि॒ता । मन॑सा। हि । धीर । घृ॒तम् | ए॒ने॒ इति॑ अ॒ज॒न॒त् ॥ नम्न॑माने॒ इति॑ । य॒दा । इत् । अ॒न् । अद॑हन्त । पू । आत् । इत् | यावा॑पृथि॒वी इति॑ । अ॒प्रयेताम् ॥ १ ॥ • ● उङ्गीय० चनुप पिता यदा चरादीनाम् इन्द्रियाणाम् पिता जनक विश्वकर्मा मनसा हि धोर अन्त करणेन च धीर धीमान् प्रज्ञावान् परिदृष्टकारीत्यर्थं घृतम् उदकम् सर्वस्य स्थितिमूतम् एने द्यावापृथियो प्रति अपनत् अपनयत् ननितवान् । कीदृश्यो प्रति जनितवान् | उच्यते-- नम्रमान नमर्धातो ज्ञानचि इलु शप B नममाने सम्भोगेकत्वात् परम्परेण महीभवन्त्यो परस्परोपकारकरणात् इत्यर्थं | यदा इन् यदा च पृथिव्यादिकाना पर्यन्ता अदान्त हदीमृता विश्वकर्मणा प्रतिष्ठिता वृता इत्यर्थ, पूर्वे अनादिकालमत्ता आधेयान् पूर्वोत्पन्ना वा आत् इत् तदैव द्यावापृथिव्यौ अप्रथेताम् स्वेनस्वेन भूसधारणसम्भवनादिकार्येण विम्रोण स्वकार्यकरणसमर्थ नाते इत्यर्थ ॥१॥ स्थाने अन्योन्यानुगते अता वेङ्कट० वेनम उत्पादक मनमा द्दिष्ट प्रथमम् उदकं वश्चन्यो अनयत् । श्रथ यदा द्यावापृहिय्यो पर्यन्ता अनन्धरमद द्यावावृथियो यथाकामम् का पर्यन्तात् अप्रथेताम् ॥ १ ॥ वि॒श्वक॑र्मा॒नम॑ना॒ा आहा॑या धाता धाता पर॒मोत संदृक् । पा॑नि॒ समि॒ा म॑दन्ति॒ यो सप्तऋषीन पर एम्मा॒हुः ॥ २ ॥ वि॒शर्मा 1 [विम॑ना । आत् । विश्वया | धाता | विधाता | पुरमा उल स॒मऽदृक् । तेना॑ग । इ॒ष्टानि॑ 1 मम् ॥ इ॒षा । मति॒ । यत्र॑ । स॒प्त॒ऽऋ॒षन् । पर | एम् | आ॒हु ॥ २॥ उद्रीय विश्वमी विमना विमना" लोक दीनममा उध्यते, तथा विश्वकर्मणि दीनमनस्वंम सम्भवतीति द्यावापृथिव्यौ च तस्मिन् उदक इतस्व प्रज्ञा अभवन् दृढा हदिया "विश्वकर्मणा, 1 i fa* !. नाहित मुझे भूमे 30 व्यायाम १४. प्रमो २२. सोमाभोगमा त्रिश ३ स्थानानि जि भ ४४. में व ● स्थितिम् मूको यण विका ९० इनवत्य . १२१२ "मान्तरमेव विका ६को मूडी 11 वि १२ पा. (१०, १६)