पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [ अ ८, अ ३, व १५. रक्षितवान् । अनि सौचीकारय अद्भ्य, उत्तीर्येति शेष, नि अदहत् निर्दग्धवान् जरुभम् जरायु उल्बम् येनावेष्टित सव्रप प्रविष्टवानग्नि तदित्यर्थ | अनि अनिम् ऋषि धर्मे धर्मस्य यज्ञस्य अन्त मध्य अर्धकृते यज्ञ इत्यर्थ उरुष्यत् असुरराक्षसेभ्य रक्षितवान् । अनि नृमेधम् ऋषिम् प्रजया सम् असृजत् लसृष्टवान् सयानितवान् ॥ ३ ॥ , वेङ्कट० अग्नि खलु तम् जरस्वर्णम् नाम दपि ररक्ष तथा अग्नि अद्भय पनि अदहत् जत्थम् १ नाम राक्षसम् | अग्नि अनिम्बी अवस्थित ररक्ष | अग्नि सम् असृजत् पुत्रेण नृमेधम् ऋषिम् ॥ ३ ॥ अ॒ग्निद् द्रवि॑णं वीरपैशा अ॒ग्निर्ऋषं॒ यः स॒हस्र॑ स॒नोति॑ । अ॒ग्निर्दे॒नि ह॒व्यमा त॑ताना॒ाग्नेर्धामा॑नि॒ विभृ॑ता पुरु॒त्रा ॥ ४ ॥ अ॒ग्नि । दात् । द्रवि॑णम् । वी॒रऽपैशा । अ॒ग्नि | ऋषि॑म् । य । स॒हस्र॑ । सनोति॑ । अ॒ग्नि । दि॒नि । ह॒व्यम् । आ । तान॒ | अ॒ग्ने | धार्मानि | निभृता । पुरु॒ऽत्रा ॥ ४ ॥ उद्गीथ० अनि दात् अनि ददाति द्रविणम् धन भक्तजनेभ्य । कीदृशोऽनि । वीरपेशा वीररूप शूराकार, शूर इत्यर्थ । अनि य* ऋपिम् भृग्वादिकम् सहसा ईप्सितकामसहस्रै सनोति सम्भपते, स अनि दिवि खुलोक देवार्थम् हृव्यम् इत्रि आ ततान तनोति विस्तारयति देवेभ्यो ददातीत्यर्थ । अमे धामानि स्थानानि विमानलक्षणानि साइवनीयकुण्डलक्षणानि च विभृता विभूतानि विभारितानि विविध कल्पितानि इत्यर्थ पुरुनापुर बहुरोकेषु वृथिव्यादिपु यज्ञेषु च ॥ ४ ॥ , पेट० अग्नि ददाति धनम् भैरवज्वालारूप अग्नि ऋषिम् पुत्र प्रयच्छति य सहस्राणि गया तहक्षण भने । अनि घुलोके हुत हवि अ तनोति । अग्ने शरीराणि विभृतानि" बहुषु स्थानेषु ॥ ४ ॥ अ॒ग्निमु॒क्थैर्ऋष॑यो॒ नि ह॑यन्ते॒ऽग्नि॑ि नरो॒ याम॑नि नाधि॒तास॑ः । अ॒ग्न वयो॑ अ॒न्तरि॑ते॒ पत॑न्तो॒ऽग्निः स॒हस्रा परि॑ याति॒ गोना॑म् ॥ ५ ॥ अ॒ग्निम् | उक्यै | ऋषेय ।। यते । अ॒ग्निम् | नर॑ । याम॑नि । वा॒धि॒तास॑ । अ॒ग्निम् । वये॑ । अ॒न्तरि॑ । पत॑न्त । अ॒ग्नि । स॒हस्र । परि॑ । य॒पति॒ | गोना॑म् ॥ ५ ॥ उद्रीय अमिम् उक्थैः शतादिभि स्तुतिभिरिश्वर्य, ऋषय भृग्वादय विहयते विविधमा दयन्ति धर्मार्थम् | अभिम् नर मनुष्या अपि शस्त्रादिभि सुतिभिः विविधमाद्वयन्ति | क उच्यत - गामनि यते । याधितामः जरामरणे बाधिताः पीडिता । अनि धर्म पक्षिण मुफ्णांइप अनरिक्ष आकाशे पत महन्तः सन्तो विविधमाटत भाकाल 1. नारिको १ टिमको ३३ त्रुटियम् वि af enfa fa¹². ८५ यो ५ म