पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ८०, म ६ ] दशमं मण्डलम् ३६३१ गमनसामर्थ्याssधानार्थम् । किञ्च अग्नि सहस्रा सहस्राणि गोनाम् गदा सम्बन्धीनि परि याति सर्व प्राप्नोति प्रापयति वा स्तोतॄन् ॥ ५ ॥ वेङ्कट० अग्निम् शस्त्रै ऋपय नानाविधम् इयन्ते । अग्निम् मनुष्या युद्धे बाधिता | यातिर्बंधकर्मसु पठित । अभिम् पक्षिण अतरिक्ष पतन्तः पश्यन्ति रात्रिपु | 'तम्मादिमां वयासि नक्त नाध्यासते' (तै ५,६,४,४ ) इति ब्राह्मणम् । यद्वा दावभूतमझिम् अभिपतन्ति इति । अभि सहस्राणि गवाम् परि गच्छति रक्षणार्थम् ॥ ५॥ अ॒ग्नि विश॑ ईळ्ते॒ मानु॑षी॒र्या॑ अ॒ग्नि मनु॑षो नहुंपो जाताः । अ॒ग्निगा॑न्ध॑वीं प॒थ्या॑मृ॒तस्य॒ग्नेर्गव्यू॑तिर्घृत आ॒ निप॑त्ता ॥ ६ ॥ 1 अ॒ग्निम् । त्रिश॑ । ई॒ळते॒ । मानु॑री । या । अ॒ग्निम् | मनु॑ष ष जा॒ता । अ॒ग्नि । गान्ध॑र्वीम् । प॒थ्या॑म् ऋ॒तस्प॑ । अ॒ग्ने॑ । यू॑ति । घृ॒ते । आ । निस॑त्ता ॥ ६ ॥ उद्गीथ० अभिम् विश मनुष्यजातय ईळते स्तुवन्ति सदा सर्वन मानुषो या मनुष्य इत्यनेन पर्यायशब्देन वाच्या या ता इत्यर्थ | अग्निम् मनुष मनुष्या नहुष इत्यनेन पर्यायशब्देन युवा विनाता जनितवन्तश्च कर्मार्थम् । अनि गान्धवम् वाच स्तुतिलक्षणाम् पथ्याम् यज्ञपये भवा कर्ममार्गवर्तिनीम् ऋतस्य सत्यस्य अविसवादिन स्तोतु स्वभूताम् शृणोतीति शेष । किस अने स्वभूता गव्यूति भाहुति घृते आज्ये आ श्राभिमुख्येन मर्यादया वा निपत्ता तन्मयत्वेन अवस्थिता घृतमयीत्यर्थं ॥ ६ ॥ वेङ्कट० अमिम् मना स्तुवन्ति या मनुषो नाता । अग्निन् एव मनुष्या नहुष राज्ञ नाता विविध स्तुवन्ति । अग्नि वाचम् यज्ञस्य पथ्याम् यज्ञमार्गे जाता शृणोति । 'गान्धव' (निघ १,११ ) इति वान्नामसु पठ्यते । अग्ने मार्ग घृते' 'सर्वत निषण्णो भवति ॥ ६ ॥ अ॒ग्नये॒ ब्रह्म॑ स॒भव॑स्तक्षुर॒ग्नि म॒हाम॑नोचामा सुवृत्तिम् । अग्ने॒ प्राव॑ जरि॒तारं॑ यवि॒ष्ठाने॒ महि॒ द्रवि॑ण॒मा य॑जस्व ॥ ७ ॥ अ॒ग्नये॑ । ब्रह्म॑ । ऋ॒भये॑ । त॒तक्षु । अग्निम् । महाम् । अत्रोचामू । सु॒ऽवृक्तिम् । अ॒ग्ने॑ । प्र । अ॒त्र॒ । ज॒रि॒तार॑म् । य॒त्रि॒ष्ठ॒ । अग्ने॑ । महि॑ । द्रवि॑णम् । आ । य॒जस्य ॥ ७ ॥ उद्गीथ० अमय अग्न्यर्थम् ब्रह्म स्तुविलक्षणम् ऋभव मेधाविनोऽस्मलक्षणा ततश्रु कृतेवन्त । अनेरर्याय स्तुति मेधाविन • स्रोतारो मनसा पर्यायोचितवन्त इत्यये । पर्याय च अग्निम् महान्तम् अवोचाम स्तुस्योक्तवन्तो" वयम्, स्तुतवन्त इत्ययं मुवृत्तिम्" स्तुतिम् | तज्ज्ञावा हे अमे प्र अव प्रकर्षण रक्ष सर्वत जरिनारम् सव स्तोतारम् १" यविष्ठ | युवतम किय १ रक्षगा वि २२ युधन मूको. विभ ६ भयोमित्यर्थ भूको १० नो याथ वि, नो बोय विका ४५४ ३ ताना मूको १४ आज्येषु मूको, ७ पठति वि अ C श्रुटितम् वि भ ११ स्तुत्युक मूको १२ कामे मूक. ५. चावस्थिता ९९ नारित मूको १३ तारो मूको.