पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ८०, म २ ] दशम मण्डलम् अ॒ग्नि । मप्रि॑म् । वा॒ज॒म्ऽभ॒रम् । दाति॒ । अ॒ग्नि | वी॒रम् । श्रुत्य॑म् । क॒र्मनि॒ ऽस्याम् । अ॒ग्नि । रोद॑सी॒ इति॑ । वि । चरत् । स॒मूऽय॒ञ्जन् | अ॒भि | नारीम् | वीरडकुंक्षिम् । पुरैम्ऽधिम् ॥ · उद्गीध० अनि सप्तिम् अश्वम्। कीदृशम् । वानभरम् बलस्य धारयितार बलवन्तमित्यर्थ । ददाति भक्तजनाय | अग्नि एव वीरम् पुत्र च ददाति । कोदृशम् । थुत्यम् श्रवणीय कीर्ति मन्तमित्यर्थ कर्मनिष्ठाम् कर्मणि कर्तव्य कर्तृत्वन नियमन स्थातारम् विहितानुष्टायिनमित्यर्थं । अनि एव नारीम् स्त्रिय च भार्यार्थ ददाति । कीदृशीम् । वीरकुक्षिम् पुत्रजननीमित्यर्थं, पुरन्धिम् च बहुप्रज्ञा बहुकर्माण वा । क्रिव अनि रोदसी द्यावापृथिव्यो वि चरन् इविवेहनदेवाह्वानाद्यर्थं सदा प्रवर्तत इत्यर्थ समझन् प्रकाशयन्नित्यर्थ दवै सङ्गच्छमानो वा ॥१॥ 9 ३६३९ चेट० अमि अश्वम् अन्नस्याहर्तारम् प्रयच्छति, अग्नि पुनम् पितुर्व्यपदेशकम् यज्ञनिष्ठम् | अग्नि द्यावापृथिव्यौ विचरति कामै समयन् | अनि नारीम् वीरप्रसावककुक्षिम् पुरधिम् च करोति । पुरन्धिर्ब्रहुधिर्बहुप्रज्ञेति' ॥ १ ॥ अ॒ग्नेरम॑सः स॒मिद॑स्तु भ॒द्राग्निही रोद॑सी आ वि॑वेश । अ॒ग्निरेनं॑ चोदयत् स॒मत्स्य॒ग्निर्व॒त्राणि॑ दयते पुरूषणि॑ ॥ २ ॥ अ॒ग्ने । अम॑स । स॒ऽत् । अ॒स्त | भद्रा । अ॒ग्नि | मही इति । रोद॑सौ इति । आ । विषेश । अ॒ग्नि । एक॑म् । च॒द॒य॒त् । स॒मत्ऽसु॑ । अ॒ग्नि । वृ॒त्राणि॑ । दयते । पुरूषण ॥ २ ॥ उनीथ० भने अप्नम हविवेहनदेवाहानादिकर्मवत समित् अस्तु भवतु भद्रा भननीया यथोडक्षण युनत्वात् सम्भजनीया । अभि महो महत्यौ दसो यात्रापृथियौ आ विवेश भाविशति 'सह ते' व्याप्नोति इत्यर्थ अभि एकम् अपि मनुष्यम् अनुप्राह्य शौर्यवीर्यविज्ञानादिवर्धनन अनुगृद्धन् चोदयत् चोदयति शत्रुजये प्रेरयति समभु सग्रामवु । प्रचोद्य घ अभि लक्ष्य सहायो मूत्वा नाणि शत्रुजनान् दयते हिनस्ति पुरुणि बहूनि ॥ २ ॥ वेट० अमे कर्मवत समित् अस्तु भद्रा । अनि #महत्यौ यात्रापृथिव्यौ आ विवश | अनि अयदायमपि चोदयति सङ्ग्रामेषु अभि शत्रून् हन्ति यहून् ॥ २ ॥ अ॒भि स्पं जर॑त॒ः को निर॑ह॒जरू॑थम् । अ॒ग्नने॑ घ॒र्म उ॑रु॒ष्यद॒न्तर॒ग्निर्नृमेधः॑ प्र॒जया॑सृज॒त् सम् ।। ३ ।। अ॒भि । हु । त्यम् । जरेत । वर्णम् । आत्र | अ॒ग्नि । अत्म्य | नि । अह॒त् । जन्यम् । अ॒ग्नि । अरि॑म् । घ॒र्मे । उ॒रु॒ष्प॒त् । अ॒न्त । अ॒ग्मि । नृ॒ऽमेध॑न् । प्र॒ऽजया॑ । अ॒मृ॒ज॒त् । सम् ।३। 1 उद्दीध० अभि इ अभिरेव "लम् तम् वर्गम् तरस्कर्णम् ऋषिम्जरत नराव नराया मकातात् आव 4 १०. ि +रन्ति मूको. २२ ४१०,०९६ मि. ५०५. अभ्यन्तं कनैनुतरम् म्हो महने मुको ३ मनुगृधत् मूहो, ६ जराम मूको,