पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् ७७, मं ३ ] दशमं मण्डलम् ३६१७ उद्गीथ श्रिये सर्वसस्यनिष्पत्तिलक्षणध्रियोऽर्थम् ' मर्यासः मनुष्याकारा मरुतः अञ्जन् वृष्ट्याभ्यक्तून् अवत' यथाकालं कुर्वन्ति । अथवा यज्वनां विभूययं यज्ञान् प्रति गतिं कुर्वन्ति अथवा श्रिये आत्मनः शोभालक्षणप्रियोऽर्थम् अञ्जीन् रूपाभिव्यक्तिकरान् अलङ्करणविशेषान् स्वाड्गेषु सदा दुर्वन्तीत्यर्थः । किन्च सुमारुतम् न शोभनमरुद्गणं यथा पूर्वी: चिरन्तनाः अनादिकालप्रवृत्ताः क्षपः अपो वृष्टिलक्षणाः अति 'अति सु इत्यभिपूजितार्थे ( या १, ३) वशवर्तित्वेन अभिपूजयन्ति, एवं सर्वाः प्रजाः अभिपूजयन्ति शोभनं मरुतां गणम् । किञ्च दिनः धुलोकस्य पुनासः पुत्रभूताः तदाश्रयत्वात् पुराणा' वा शत्रुभयत्रावारः ये मरुतः एताः प्रजाः न येतिरे न यातयन्ति न दुःखयन्ति स्थिति निमित्तवृष्टिप्रदानेन न क्लेशयन्ति, प्रजानां सुखार्थं वृष्टिं प्रयच्छन्तीत्यर्थः । किञ्च आदित्यासः भवितेः पुत्राः ते मरुतः अकाः न वाधुः यथा अतिमहावस्य पण्यस्व क्रेतारः ऐश्वर्येण वर्धन्ते, एवं सर्वप्रकारया वृद्ध्या वावृधुः सदा वर्धन्ते मरतः ॥ २ ॥ वेङ्कट० शोभनार्थम् मरुतः 'अञ्जकान्याभरणानि कुर्वन्ति शोभनानां मरता गणं बहुरोऽपि क्षपयित्र्यः सेनाः न अति क्रामन्ति । ते इमे दिवः पुत्राः च एताः न निर्गच्छन्ति । अदितेः पुत्रः ते शत्रूणामा- क्रमणशीला न वर्धन्ते । यस्मादेतानहं न स्तौमीति ॥ २ ॥ प्र ये दि॒वः पृ॑थि॒व्या न ब॒र्हणा त्मनः॑ रिरि॒त्रे अ॒भ्रान्न सूर्यः । पाज॑स्वन्तो॒ न वी॒ीराः प॑न॒स्यवो॑ र॒शाद॑सो न मयो॑ अ॒भिय॑चः ॥ ३ ॥ म । ये । दि॒वः । पृ॒थि॒व्याः । न । ब॒र्हणा॑ । त्मनः॑ । रि॒रि॒त्रे | अ॒भ्रात् । न । सूर्यैः । पाज॑स्त्रन्तः । न । वी॒राः । प॒न॒स्यवः॑ः । वि॒शाद॑सः । न । मयो॑ः । अ॒भिऽव॑वः ॥ ३ ॥ उद्गीथ० ये मरतः दिवः सकाशात् पृथिव्याः न पृथिव्याः च सकाशान् बर्हणा परिवृद्धेन त्मना 'आत्मना आत्मीयन शरीरेण म रिरिने व्यतिरिच्यन्त इव महाकाया इत्यर्थः । किञ्च अभ्रात् न सूर्यः यथा मेघानू आदित्यो व्यतिरिच्यते एवं सर्वस्मात् व्यतिरिच्यन्ते मरतो महस्वेन । किस जम्पन्तः न माँ बलां था। क्या अवधम्तः बलवन्तःधाः शूरा वा पनस्यवः स्तुत्याः एवं मरनः सर्वस्य स्तुत्याः किस रिशादसः न यथा रिशतां हिमतां शत्रूणां हिसितारः पार्णिमहारैः शिरश्छेदादिना प्रकारेण भूमो क्षेप्तारः | अथवा रेशयदारिण. रेशयदासिनो देवाः ( तु. या ६,१४ ) मर्याः मनुष्याः अभियवः अभिगत- दीसयो भवन्ति एवं मरतः प्राप्तयशोदीप्तय इत्यर्थ ॥ ३ ॥ घेङ्कट० दिवः च पृथिव्याः च ये महस्चेन आत्मना प्ररिरिचे अतिरिक्ता भभवन् शरीरेण 2. विधवा विभ. २. क्यो वि सः भ्यतीन् दि. ३. एकूण्यत विकृत ४. 'दिवर्धम् मूको ५. पुराणे मूहो. ६.६. त्रुटियम् त्रिभमा मावि, ७. कृता शरणं मूझे. ८.८० (मरामेन मूको. ९ वात्र हो. १०. गाजम् मूको 11. रिरिने मूको० विन.