पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६१८ ऋग्वेदे समाप्ये [ अ ८, अ ३० १०. अभ्रात् इव सूर्य । प्रथमो नकार समुष्ययार्थीय । ते बलवन्त इव चोरा स्तुविकामा भवन्ति । रिशतामसितार इव मनुध्या अभिगवदीतयश्च भवन्तीति ॥ ३ ॥ यु॒ष्मानं॑ इ॒प्ने अ॒पां न याम॑नि नथु॒र्य॑ति॒ न म॒ही श्र॑थ॒र्यति॑ । वि॒श्वप्सु॑र्य॒ज्ञो अ॒ग॒यं सु ब॒ः प्रय॑सन्ततो॒ न स॒त्राच॒ आ ग॑त ।। ४ ।। यु॒ध्माक॑म् । जु॒ध्ने । अ॒पाम् । न । याम॑नि । वि॒यु॒र्य॑ति॑ । न । म॒ही । य॒य॒र्य॑ति॑ । नि॒श्वऽप्सु॑ । य॒ज्ञ । अ॒न॑क् । अ॒यम् | सु | व॒ । प्रय॑स्वन्त । न । स॒त्राच॑ । आ । गत ॥ ४ ॥ उद्गीथ० यागार्थम् अनागतेषु मरुत्सु तेषु उपालम्भनरचनमेतत् । युष्माक्म् मरुता स्थानत्वेन' सम्बन्धिनि बुझे अन्तरिक्षे अपाम् वृष्टिलक्षणानाम् यामनि याने गमनमार्गे न विधुर्यति विधुर विद्वलम् आत्मान नेच्छवि, कर्तुमिति शेष, क्षागच्छन्ती सती न विहलीभवतीत्यर्थं । न च श्रथर्यति श्रथ लथवन्तम् आत्मान कर्तुम इच्छति न च लथीभवति न च शोर्यंत इत्यर्थ, मही महतो का सा | सामर्थ्याद् युष्मत्सेना सदतिर्वा । यत एवम् त विधप्यु सर्वरूप सर्वसाधनसम्पन्न इस्पर्थ यज्ञ व अयम् अस्मदीय युष्माकम् अर्थाय, असाभि वृत इति शेष | एवज्ञात्वा अर्वाक अस्मदभिमुखम् मु आ गत सुन्नु आगत शीघ्रम् आगच्छतेत्यर्थं । क्रिमिव प्रयस्वन्त संनाच न सत्राच यया योग्याशनलक्षणान्नवन्त सदागामिन अश्वा योग्याशनार्थं शीघ्रम् आगच्छन्ति एव हविरक्षार्थं शीघ्रमागच्छतेत्यर्थं ॥ ४ ॥ , वेङ्कट० युष्माकम् सहाते प्रवृद्धानाम् अपाम् इव गमने न इय पृथिवी विथुर्यति न विश्लषयति न व्यथते नच शोणां भवति । वेगवन्तो यूय न एना बाधध्वे इति। विश्वरूप अयम् यज्ञ अभिमुख युष्माक गच्छति । ते यूथम् अनवन्त द्दव परिवेष्टार मुद्रा बहुलमञ्चन्त आ गच्छत गणरा भागच्छतेति ॥ ४ ॥ यूयं॑ घृ॒र्षु प्र॒युजो न र॒श्मिभि॒ज्यो॑ति॑ष्मन्तो॒ न धा॒सा व्यु॑ष्टिषु । श्ये॒नासो॒ो न स्वय॑शसो रि॒शाद॑मः प्र॒वासो न प्रसि॑तासः परि॒नुप॑ः ॥ ५ ॥ य॒थम् । घृ॒ ऽयु । प्र॒ऽयुज॑ । न । र॒क्ष्मऽभि॑ । ज्योति॑ष्मन्त । न 1 भा॒सा | प्रि॒ऽर॑ष्टि॑िषु । स्ये॒नास॑ । न । स्वय॑शस । र॒शास | प्र॒वासः॑ । न | प्रऽसतास | परि॒ऽनुप॑ ॥ ५॥ उही हे मस्त यूयम् धूर्पू' यागधूप नियुना सन्त, प्रयुत न रथधूपुं प्रदद्धा शधा यथा रदिमर्भि मह बाहयत स्तुतिमि भाकृष्यष्य ण्वम्। किञ्च ज्योतिष्मत्त न यथा दीप्तिमन्त रविरश्मय भागा म्वदीया दीप्यन्ते म्युटिपु समोत्रिवासनकाल्पु, व यूय या सन्दीप्यध्व इति शेष | किम इयेनामः न यथा श्यना सुपर्णा सोमाहरणादिकर्मणा स्वयदास स्वयीय शासकीयः रिशादग हिमय प्रतिहितिवारथ, पद धूप पुत्रवधादिकर्मणा स्ववीर्योपातकीर्त्तय हिंमत प्रतिर्हिसितार- 9. मरन'. २. मूडो. १ ने विका न्यु वि. न ५ वि. भरवि ●न्दिमूहो ६. १९. शदिवा 1. मूझे 11 समोसको भनषेत वि ८ मारित हो ४४