पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [ अ ८, अ३, व ९ दिदि भवाय थाने कुश्त | धनघनमेव च यूयम् पार्थिवाय मुक्ते यत्रमानाय कुस्तेति ॥ ८ ॥ इति अष्टमाष्टके तृतीयाध्याये नवमो वर्ग १ ॥ ३६१६ [ ७७ ] 'स्यूमरदिमभौगैव ऋषि मरतो देवता निष्टुप् छन्द पञ्चमी जगती । अ॒भ्रप्रुषो॒ न वाचा मु॑षा॒ वसु॑ ह॒विष्म॑न्तो॒ न य॒ज्ञा रि॑िजा॒ानुप॑ः । सु॒मारु॑तं॒ न ब्र॒ह्माण॑म॒ह्रैसे॑ ग॒णम॑स्ततो॒ष्येषां॒ न शोभसे॑ ॥ १ ॥ अ॒भ्रऽङ्गुप॑ ।। च । ए॒प॒ | वसु॑ । ह॒विष्म॑न्त । न । य॒ज्ञा । पि॒ऽजानुप॑ । सु॒ऽमारु॑तम् । न । ब्र॒ह्माण॑म् । अ॒र्हते॑ | गृ॒णम् । अ॒स्तो॑षि॒ । ए॒पाम् । न । श॒भसे॑ ॥ ॥ उद्गीथ० उत्तरे द्वे सूने 'अभ्रप्रुयो न' 'विमासो न' इति च अष्टचें मास्ते भार्गव स्यूमरश्मि ददर्श | अभ्रप्रुप न अभ्राणा मेघाना समन्धिन्य प्रुपो दिप्रुषो वृष्टिविन्दुवो यथा भूमिं प्रुषन्ति मिझन्ति एव ल हे मम कर्मात्मन् वाचा स्तुविरक्षणया द्रुप सिञ्च युगपत् स्तुद्दीत्यर्थ, व अन्तर्हितमत्वर्थमेतत् पदम् | वसुमन्त धनवन्तम् ईश्वर मित्यर्थं । किञ्च हविष्मत न यथा छविरादिसाधनसम्पन्ना यज्ञा निजानुष विविधस्य जगतो जनयितार, एव विनानुप विविधस्य जगतो जनयितारम् सुमास्तम् शोभनमरुद्गणम् । किञ्च न ब्रह्माणम् अर्हसे पुरा चारोऽपि असामयद् उपमायें नकार 1 वझाण न यथा ब्रह्माण प्रताप पूजयसि त्व हे मम कर्मात्मन् एव पूजय हविर्मिं । एवमुक्तोऽपि सत्व यदि एशम् मरताम् गणम् अम्तोपि न स्तोपिता ( ? ) हविर्भि, तह न शोभसे इस पर च दृष्टादृष्टफल- प्रातिरक्षणया शोभयान थुज्यसे इत्यर्थ ॥१॥ से बेट० स्यूमरश्मि भार्गव मेघारपतत उदकविन्द्न् इव वाचा 'श्रीता मस्त सिञ्चन्ति वमु यमानान् तथा हविष्मत इव यज्ञा जगतो विननयितारो भवन्ति । तेषाम् पाम् मस्तां शोभनम् महान्तम् गणम् इत पूर्वम् न अहम् अस्तोषि भईणार्थम्, नापि तेषां शोभनार्थमिति तुष्टूप पंचनमित पूर्व नास्तोपमिति ॥ १ " भूध श्रि॒ये मयो॑सो अ॒ञ्जरि॑कृप्पत सु॒मारु॑त॒ न पूर्वीरति॒ क्षप॑ः । दिस्नास एता न थैतिर आदि॒त्यासस्ते अक्रा न वा॑त्र॒धुः ॥ २ ॥ 1 1 श्रिये । मयो॑स । अ॒ञ्जन् । अकृषत | सुऽमारु॑तम् । न । पूर्वी । अति॑ क्षप॑ । दि॒व । पु॒त्रा | पू । न । ये॒ति॑रे॒ । आ॒वि॒श्याम॑ । ते । अत्रा । न । य॒धु ॥ २ ॥ ! ११ १. मान्तिको ३ बुटियो मूहो ३ भन्न विभ ४ मि. ७, 'सोर ि