पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७६, म ७ ] दशम मण्डलम् t वेङ्कट० भरध्वम् अस्मभ्यम् | उकारच्छान्द्रस । यदशस्विन मावाण सुतम् सोमस्य रसम् । प्रानराण १ स्तुतिवाचा दिवित्मता दीप्तिमत्या द्विविताया चास्मान् कुर्वन्तु | दिविता दीप्तिमत्ता | नेतार ऋत्विज यन दुहते कमनीयम् सोमम् अभिषवणवेलायाम् आभिमुरयेन दाब्द कुर्वन्त परस्पर त्वरमाणा ॥ ६ ॥ सु॒न्वन्ति॒ सोम॑ रथ॒रास॒ो अद्र॑य॒ो निर॑स्य॒ रसै ग॒विषो॑ दु॒हन्ति॒ ते । दु॒हन्त्यूर्य॑रुप॒सेच॑नाय॒ कं॑ नरो॑ ह॒व्या न म॑र्जयन्त आ॒सः ॥ ७ ॥ सु॒न्वन्त । सोम॑म् । र॒धि॒रास॑ । अदि॑य । न । अ॒स्य॒ | रस॑म् | गा॒ोऽइप॑ । दु॒ह॒न्ति॒ । ते। दु॒हन्त । ऊध॑ । उ॒प॒ऽसेच॑नाय | कम् | नरें | ह॒व्या | न । मर्जय॒न्ते॒। आ॒सऽभि॑ ॥ ७ ॥ गो उद्गीथ० सुवन्ति अभिपुण्वन्ति ये सोमम् रथिरास रथवन्तो हविर्धानशकटसमीपस्थिता इत्यर्थ, ते अद्रय आवाण अस्य सोमस्य रसम् नि दुहन्ति निश्शेष दुद्दन्ति प्रपूरयन्ति ऊध प्रक्षारयन्ति गविष वाच स्तुतिलक्षणाया इप एपितार कामयमाना । किञ्च दुहन्ति सामेन प्रपूरयन्ति ऊध ऊधस्थानीय दशापवित्रम् उपसेचनाय मक्षरणाय । किञ्च क्म् सुख सुखकरम् सोममित्यर्थ, मर्जयन्ते शोधयन्ति सस्कुर्वन्ति आसभि आस्यै । किमिव । नर हव्या न यथा मरो मनुष्या ऋत्विग्यमाना इन्या हवपि इस्तै सस्कुर्वन्ति, एवम् ॥ ७ ॥ घेङ्कट० सुन्वन्ति सोमस्य रसम् रहणवन्त मात्राण स्तुतिवाचमिच्छन्त | दुहृन्ति सोमम् अने उपसेचनाय । नेतारो ग्रावाण हवींषि चाऽभिपुतान् सोमान् प्रथममेव स्वास्यै मर्जयन्ते ॥ ७ ॥ ए॒ते न॑र॒ स्वप॑सो अभू॒तन॒ य इन्द्रा॑य सुनु॒थ सोम॑म॒द्रयः । वा॒ामंचमं से दि॒व्याय॒ धाम्ने॒ वसु॑रसु वः पार्थि॑वाय सुन्व॒ते ॥ ८ ॥ ए॒ते । न॒र॒ । सु॒ऽअप॑स । अ॒भू॒तन॒ । ये । इन्द्रा॑य । सु॒न॒थ । सोम॑म् । अ॒द्रय॒ । च॒मम्ऽमम् । व॒ । दि॒व्याय॑ । धाम्ने॑ । वसु॒ऽनसु । च॒ । पार्थि॑गय | सू॒न्व॒ते ॥ ८ ॥ 1 I उद्गीध० एते यूप हे नर 1 स्वकर्मसु भर्तितार अद्रय ! प्रावाण विक्षेप्सार । पुरिद्गशब्दयोगाधरना- मात वापस शोभनकर्माण अभूतन भूठा सवृत्ता शोभनमभिषवकर्म निर्वर्तितवन्त स्थत्पर्य, ये यूयम् इन्द्राय इन्दायें सदा सर्वयज्ञेषु सुनुथ सोमम् हे अद्रय | मावाण अथ इदानीम् वामदामम् वननीयंवननीयम् व युष्माक देवत्वेन' सम्बन्धि दिव्याथ धाने उभयत्राऽपि द्वितीयायें चतुर्थी दिव्य दिवि भर धाम स्थान चन्द्र रुद्रलोकादिम् मानारूप दसेति शेष | यमुवधु धनम् च दृष्टलक्षणम् व युष्माक देवश्वेन सम्बन्धि पार्थिवाय पृथिव्या भवाय मुन्वते यजमानाय मझम् दत्तेति शेष ॥ ८ ॥ येङ्कट० एतै यूय हे नैतार सुकर्माण भवत, ये इन्द्राय सोमम् गुनुथ अदय हैं। कल्याणैकल्याणमेव खूप 11 मूको २ नास्वि जि. ३ रिताया मूहो. निस मूको ५ रय त्रिम ६ वा जिम ● ममे सभ्य मार्ग त्रि ८. दोन बेन मूको ९. दमूको ४५२