पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाप्ये [ अ ८, अ ३, व ५. चेङ्कट० त्वम् हे सिन्धो ।' गोमतीम् नदी प्रति यदा स्वं पर्वतादवरूदा, प्रथमम् हृष्टामया नया सङ्गताऽऽसोः । अथ क्रमेणान्याभिः पञ्चभिः, याभिः त्वम् सरथम् गच्छसीति । ब्रमणकर्मा क्रमिः ॥ ६ ॥ ऋजीत्नी रुती महित्वा परि॒ जयसि भरते॒ रजाँसि । अद॑ब्वा॒ा सिन्धु॑र॒पसा॑म॒पस्त॒माझ्या न चि॒त्रा वसु॑र्षीय दर्शता ॥ ७ ॥ ऋजती । एन । रुश॑ती । म॒हवा | परि॑ । जयोसि । भरते॒ । रजा॑सि । अद॑ब्धा । सिन्धु॑ः । अ॒पसा॑म् | अ॒पमा । अश्वा॑ । न । चि॒त्रा | वपु॑षीऽड्व | दर्शता ॥ ७ ॥ उद्गीथ० सजीती नाम नदो, एनी च नाम नदी, रुशती च नाम नदी महित्वा महश्वेन, युति शेषः परि भरते उभयतः पूरणेन सर्वतो धारयति एकैकमाइरवि था, समुद्रं प्रति- पादयतीत्यर्थः । किम् । जयांसि वेगेन गन्तृणि रजांसि उदकानि अदब्धा अहिंसा महत्वादिगुणैरनभिभूता सिन्धुः अपसाम् अपस्तमा उभयमेतदन्वर्णीतमत्वर्धम् । अपस्वतीनां स्वाधिकारकर्मवतीनां नदीनां मध्ये अपस्तमा अपस्थितमा अतिशयेन स्वाधिकार कर्मवर्ती अश्वा न चित्रा अश्वेव घायनीया शोघ्रगामिस्वात् पूजनीया दर्शनीया वा, किञ्च चपुषी इन दर्शता यथा वपुपी रूपवती काचिद स्त्रो दर्शता दर्शनीया, एवं च दर्शनीया ॥ ७ ॥ अपसां घेवट० ऋजुगामिनी श्वेतवर्णा दीप्यमाना महश्वेन घेगवन्ति उदकानि परितो रति अहंसिता मिन्धुः इयम् अत्यन्तं वेगवती वेगवतीभ्यः बडवा इव चिना, वपुष्मती इव युवतिः दर्शनीया ॥ ७ ॥ स्ववा॒ा सिन्धुः सु॒रथा॑ सु॒वासः॑ हिर॒ण्ययो॑ सु॒कृ॑ता वा॒जिनी॑वती ऊनी॑वती युव॒तिः सी॒लमा॑वत्यु॒ताधि॑ वस्ते सु॒भगा॑ मधु॒वृध॑म् ॥ ८ ॥ सु॒ऽअश्वा॑ । सिन्धु॑ः । सु॒ऽरथो॑ । सु॒ऽयासा॑ः । हिर॒ण्ययो॑ । सु॒ऽकृ॑ता । वा॒जिनी॑ऽवली । उणी॑ऽयनी । युव॒तिः । सी॑ल॒मा॑ऽवती । उ॒त । अधि॑ि । व॒स्ते॒ । सु॒भगा॑ म॒धृ॒ऽवृध॑म् ॥ ८ ॥ उद्रीय० मधा शोभनाधा सिन्धुः गुरथा शोभनरथा घ मुवामा शोभनवस्त्राव हिरण्ययी हिरगायी गुस्तानिया अतिशोममा हवा निर्मिता वाजिनीती असतीच अधषा" वाजिनी हरिश्वती यागकिया तथा सती ऊर्जावती उदकेन सर्वस्य आच्छादनवती व युवतिः यौवनाविता शोभावती दौश्वती च उत अपि गुभगा शोममधना सर्वजनप्रिया या अधि मग्ने उपरिभावनैश्वर्येण माध्यादयति मधुरम् उदकस्य च वर्धयिवार समुद्र प्रति ॥ ८ ॥ पेटमा शोभनरथा शोभनवस्खा हिरण्मयैराभरणैरलता मुना भवती ऊर्जावती मिन्धुः । ५.मूहो. २. मारित हिं ६. 3. माहित 2. Fg: fal. गो. •, * fa'; ². ८. धो. १०. माग्नि थे. 11. अब मुझे १२. दि.