पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७५, मं ९ ] दशमं मण्डलम् ३६११ सिन्धुदेशे' हि सन्त्यूर्णा. यासां रोमभिः कम्बलकरणम् | युवति सोलमावती सोराणि ययौपध्या रज्जुभूतया बध्यन्ते तामोपाधं सोलमा मन्यन्ते । तद्रुती निर्गुण्ट्यादिकम् ओषधिज्ञातमिति ॥ ८ ॥ आच्छादयति मधुरृथम् सुद्धं रथै युथुते॒ मिन्यु॑र॒श्विनं तेन॒ वाजें सनिपद॒स्मिन्नाजौ । म॒हान् ह्य॑स्य महि॒मा प॑न॒स्यतेऽद॑व्धस्य॒ स्वय॑शसो त्रिर॒प्शिन॑ ॥ ९ ॥ “सु॒ऽखम् । रथ॑म् । यु॒युजो॒ । सिन्धु॑ । अ॒श्विन॑म् । तेन॑ | बाज॑म् । स॒नि॒ष॒त् । अ॒स्मिन् । आ॒जौ । म॒हान् । हि । अ॒स्य॒ । म॒हि॒मा । प॒न॒स्यते॑ । अद॑ब्धस्य | स्वऽय॑शस । वि॒ऽर॒प्शन॑ ॥ ९॥ ." मुखयानम् रथम् स्वरथम् युयुजे युक्तवान् शत्रून् प्रति गमनाय सिन्धु सिन्धुनांम | अश्विनम् अश्ववन्तम् । 'अश्वविशिष्ट रथ सिन्धुनंदी युक्तवतीत्यर्थः । युक्त्वा च तन रथेन गत्वा शत्रून् नित्वा तदीयम् वानम् अवादिधनम् सनिषत् सम्भक्त्तवान् स्वीकृत चानित्यर्थः, अस्मिन् आजौ सइमामे | हि यस्मादेवम्, तस्मात् कारणात् अस्य सिन्धो सम्बन्धी महान् महिमा महन्मइत्वम् पनस्यते सस्तूयते स्वोतृभि अदब्धस्य अहिंसितस्य शत्रुभि सयशस. "स्ववशयशस बशलोपोऽत्र कर्तव्य विरप्शिन विरमणशीलस्य मदतो वा ॥ ९ ॥ उद्गीथ० मुगम् नदीविशेष , चेट० मुहारम् रथम् युयुजे सिन्धु अश्ववन्तम् । तेन" रथेन अचम् प्रयच्छतु अस्मिन् सङ्ग्रामे | महान् हि अस्य रयस्य महिमा स्तूयते शत्रुभिरहिंसितस्य स्वभूतकीर्ते महत इति ॥ ९ ॥ " इति अष्टमाष्टके तृतीयाध्याये सप्समो वर्ग. २ ॥ १२ [ ७६ ] "सप ऐरावतो जररकणं ऋषि प्रावाण देवता जगती छन्द आ च॑ ऋञ्जम ऊ॒र्जा व्यु॑ष्टि॒विन्द्रो॑ म॒रुतो रोद॑मी अनक्तन । उ॒मे यथा॑ नो॒ अह॑नी सचा॒भुवा॒ सद॑ःसदो परिव॒स्यात॑ उ॒द्भिदा॑ ॥ १ ॥ आ 1 व । ऋ॒ञ्जते । ऊ॒र्जाम् | विऽउ॑ष्टिषु | इन्द्र॑म् | म॒हत॑• । रोद॑सी॒ इति॑ । अ॒न॒क्त॒न॒ । उ॒मे इति॑ । यथा॑ । न॒ । अह॑नी॒ इति॑ । स॒च॒ऽभु । सद॑ ऽसद | व॒रस्यात॑ । उ॒त्ऽभिदौ ॥१॥ उदीय० उत्तर सूटम् अष्टम् अभिपरमावदेवतम् ऐरावत मर्प ऋवियुष्मान् ऋग़मे ध्यत्ययेनाऽयम् उसमस्य स्थान भध्यम.। भास आराधयामि, स्नुस्येति शेष कस्मिन् काले । दरयते - ऊम् ब्युटिपु जम् इति सोमाभिषवप्राण 1. देशे मूहोसपू विका ३० लामू भूको. ४ निर्मुनिम्किो, ५५ निगमोऽय या (७.७) प्र. ६मारित हो ● रजिअ ८० नशे को ९.९ टो, १०१०० मूहो, ११. सोवि. १२.१२. नारित को ३मूहो.