पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७५, मं ५ ] दशमं मण्डलम् वेङ्कट० अभि गच्छन्ति त्या सिन्धो ! पुत्रम् इव मातरः बाधाः' इतरा नद्यः, पयसा युक्ताः इव च वत्सम् धेनवः । राजा इव युद्धकृत् सेनाः त्वम् सिच्यमानौ तटो ताः नयसि, यदा त्वम् आसाम् त्वया सद भगच्छन्तीनाम् अग्रम् इक्षनसि सर्वासाममे गच्छसीति ॥ ४ ॥ इ॒मं मे॑ गङ्गे यमुने सरस्वति॒ शु॒तु॑नि॒ स्तोमे॑ सचा परु॒ष्ण्या | अ॒सि॒क्न्या म॑रुद्वृधे वि॒तस्त॒याऽऽजकीये शृणुह्या सु॒पोम॑या ॥ ५ ॥ इ॒मम् । मे॒ । गृ॒षे॑ । य॒मुने॒ । स॒र॒स्व॒ति॒ | शुतु॑द्धि | स्तोम॑मं । स॒चत॒ । परु॑ष्ण । आ । अ॒स॒क्पा । म॒रु॒त्ऽवृ॒धे॒ । वि॒तस्त॑या । आनी॑ये । शृ॒ण॒हि । आ । सु॒ऽसोम॑या ॥ ५ ॥ उद्गीथ० इमम् मे इमं स्वभूतम् स्तोमम् स्तवम् गङ्गे ! यमुने 1 सरस्वति । शुतुद्रि! परुष्णि ! आ सचत आभिमुय्येन मर्यादया वा सेवध्वं यूयम्, हाणुवेत्यर्थः । असिक्न्या सद वितस्तया सह हे मरुद्राधे। वृष्टिद्वारेण मरुद्रवर्धिते ! आजकीये । त्वमपि शृणुहि नाभिमुख्येन श्रृणु सुपोमया च सद्द ॥ ५ ॥ वेङ्कट० हे प्रधानभूताः सप्त नद्यः ! गुणभूताभिस्तिसृभिः मदीयम् स्तोत्रम् सेवध्वम् शृणुत चेति । तत्रासिनी मरद्धृद्धाया अवयवभूता, वितस्ता सुपोमा च भाजकीयायाः ॥ ५ ॥ 'इति अष्टमाष्टके तृतीयाध्याये पष्ठो वर्गः ॥ तु॒ष्टाम॑या प्रथ॒मं यात॑वे स॒जूः सु॒सवी॑ र॒सया॑ वे॒त्या त्या | त्वं स॑न्ध॒ कुभ॑या गोम॒ क्रुमु॑ मेह॒त्न्वा स॒रथ॒ याभि॒रीय॑से ॥ ६ ॥ तु॒ष्टऽअ॑मया । प्र॒थ॒मम् । यात॑वे । स॒ऽजूः | सु॒ऽसत्व । र॒सया॑ । श्वे॒त्या । त्या । स्वम् । मि॒न्ध॒ो इति॑ । कुभ॑या । ग॒ोऽम॒ती॑म् | त्रुमु॑म् | मेह॒न्वा । स॒रय॑म् | याभि॑ः | ईय॑से ॥ ६ ॥ उद्गीथ० तृटामया टामा नाम नही तया सद् प्रथमम् पूर्वम् यातवे यातुम् अस्मद्यशं प्रति गन्तुम् मजू. समानप्रीतिः भवेति शेषः, मुसत्व' च नया शोभनगन्ध्या सइ, रसया च नद्या सह, वेन्या या इरेत्या च अन्यथाऽपि नद्या व सद्द त्वम् हे मिन्धो ! कुभया च नद्या ध मह, गोमतीम् मुम् इत्युभयन तृतीयास्याने व्यत्ययेनेयं द्वितीया । गोमत्या च नया सइ, कुम्बा" नया मह, मेहन्वा च नया सदः भन्यामिश्र याभिः नदीभिः मरथम् समानेन स्थेन ईयमे गच्छति यज्ञान् प्रति । वाभिश्च नदीभिः सह अम्नयन प्रथम गन्तुं समान- प्रीतिभवेति योग्यम् । एतदुनं भवति - एताभिनंदोभिः यथोपदिष्टाभिः सद्द समानप्रीतिभूत्वा समानेन रथेन अम्मयनं प्रति प्रथमम् भागच्छेति ॥ ६ ॥ 1. ८:०० वि म. २ मि. ३. प्रदछतीनाम् कि भ व्यायाने इ. 4. Tafafafia fa¹ m². ६६. नाहित मुको. ८.९.९.हो..मू. १. .पा. (९२६) ७७ दशनाम नदीना मूरो, तुमचा दिया जि.