पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाप्ये [ अ८, अ ३, व ६. भूम्या अधि त्वम् प्रवता सानुना उच्छूितेन देशेन यामि, येन समुच्छ्रितेन देशेन गच्छन्ती सर्वपा जमानाम् अग्रम् प्रत्यक्षम् ईश्वरा भवसीति ॥ २ ॥ ३६०८ दि॒नि स्व॒नो य॑तते॒ भूम्यो॒ोपर्य॑न॒न्तं॑ शु॒ष्म॒मुदि॑यति॑ भा॒नुना॑ । अ॒भ्रारि॑षु॒ प्र स्त॑नयन्त वृ॒ष्टयः॒ मिन्दु॒र्यदेति॑ वृष॒भो न रोद॑सत् ॥ ३ ॥ दि॒वि । स्व॒न । य॒तते॒ । भू॒म् । उ॒परि॑ । अ॒न॒न्तम् । शुष्म॑म् | उत् । इ॒यः॑ति॒ । मा॒तुना॑ । अ॒भ्रात॒ऽप॑व । प्र । स्त॒नय॑न्ति॒ । वृ॒ष्टये॑ । सिन्धु॑ । यत् । ए॒ति॑ । वृष॒भ 1 न | रोरु॑त्रत् ॥ ३ ॥ उद्गीथ० दिवि धुके, आमान कर्तुमिति शेप, वन मिन्धो ऊर्मिध्वनि यतते प्रयव्रते दिव व्याप्नोतीत्यर्थं कड़ा । उच्यते – यदा भूम्या उपरि भूम्येति पटा आकार आदेश । भूग्या उपरि अनन्तम् अपरिमितम् शुष्मम् ऊर्मिणं बलम् छन् इयति उनमयति मिधु भानुना स्वदीपया, युनमिति शेप किस अभ्रान् इव भागच्छन्त्य त्रुट्य प्र वनयान्त प्रकर्षण शब्द कुति एवम् प्रति गच्छति तदा प्रस्तनयति किमिव वृक्षम न यथा वृषभ गच्छन् रोदवन् अत्यर्थ रोति, एव वा अत्यर्थ शब्द करोति ॥ ३ ॥ यथा नभ्राद् मेघाद् यन् यद्दा एति समुद्र प्रतिवृषम प्रति युद्धाय वेङ्कट० भूमे उपरि दिवि शब्द गच्छति स्वयम् अपर्यन्तम् वैगम् प्रेरयति भाममानेनोर्मिणा । यथा सम्रान् दृष्य प्रस्तनयन्ति, तथा इव शन्द करोति ॥ ३ ॥ शब्दा प्रादुर्भवन्ति । मिन्धु चन् आगच्छति नृपम अ॒भि त्वा॑ मिन्नो॒ शिशु॒मिन्न मा॒तरो॑ वा॒ाथा अ॑र्प॑न्ति॒ पय॑सेन धे॒नवः॑ः । राजे॑षु॒ यु॒ध्वा॑ नया॑सि॒ त्वमित् मिचौ यदा॑सा॒मये॑ प्र॒मन॑क्षम ॥ ४ ॥ अ॒भि । त्वा॒ । मि॑षो॒ इति॑ । शि॑ियु॑म् । दृत् । न । मा॒नः॑ । वि॒श्रा । अ॒र्प॑न्ति॒॥ पर्य॑माऽइन । धे॒नव॑ । राना॑ऽन्य 1 यु॒ब्वः॑। नय॒मि॒ 1 लन् । इत् । सिच | यत् । आसाम् । अप्र॑न् । प्र॒ऽनम् । इन॑क्षमि ॥ उद्रीय है मिन्यो वा त्वाम् वाधा वादशनशील शब्दकारिण्य नद्य अभि अर्पन्ति स्ननाभि- गच्छति पदमा इव उदकेन, आप्याययितुम् इति शेष किमित्र शिम् इतू न माना इदिति पदपूरण शिशुम् न गया शिणु बारक दरममावरो धेनवो दाशनशीला अभिगच्छन्ति पथमा क्षीरण आध्याययितुम् पदम् कि राजा इद यथा राजा कश्चित् नयति महमाम शशुभि मह युवा मद्दन्य सानू निवासीयानि धनानि वोइय स्याने सर्वनदीनाम् भारमना सह मवानाम् उदकानि स्वीकृत्य नयमि त्वम् इत्यमेव नारयमियो मेर मह परिवरि समुद्र का नयमिते-- या भागम् नीना वया समद्रनाम्नां निम्नगामिनीनां स्न सम्बन्धिम् श्रेटम् उदहम् इनपनि व्य 1 * ¹ १ रिमविभि ●नो मुझे ३. पशि v. 41 ft at ५५