पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७३, म ५ ] दशम मण्ड उम् ३५९९ किञ्च हे शूर तब सखायौ अश्विनौ च यज्ञमुपगम्य यजमानाय ददतु दत्तवन्तौ सहस्रा सहस्राणि 'बहूनि मघानि धनानि ॥ ४ ॥ रेट० सङ्ग्रामे स्वरमाण उप गच्छसि यज्ञम् । आ वह च नासत्यौ सरयाय | वसुसमूह च बहुसङ्रयम् अस्मासु धेहि । अश्विनौ च तनानुचरी शूर | प्रयच्छत धनानि ॥ ४ ॥ मन्द॑मान ऋ॒तादधि॑ प्र॒जायै॒ ससभि॒रिन्द्र॑ इपि॒रेभि॒रथे॑म् । आभि॒र्हि माया उप॒ दस्युमाग॒ान्मह॒ प्र त॒म्रा अ॑वप॒त् ताँसि ॥ ५ ॥ मद॑मान । ऋ॒तात् । अधि॑ । प्र॒ऽजायै । सखा॑ऽभि । इन्द्र॑ । इ॒पि॒रेभि॑ । अथ॑म् । आ 1 आ॒भिः॒ । हि । मा॒या । उप | दस्यु॑म् | आ | अगा॑त् । मह॑ । प्र । त॒म्रा । अ॒पत् । तमाँसि ॥ 4 उद्गीथ० मन्दमान स्तूयमान इन्द्र तात् अधि ऋतादिति पष्ठायें पञ्चमी यज्ञस्योपरि यज्ञ इत्यर्थ । प्रनायें प्रनार्थम् अर्थम् वृष्टिलक्षणम् इपिरोभ एपितृभि प्रार्थयितृमि सखिभि समानख्यानै स्तोतृभि प्रनास्थित्यर्थं वृष्टिं प्रार्थयमानै स्तोतृभि यज्ञे स्तूयमान इन्द्र इत्येतदुक्त भवति साका क्षत्वाद् वाक्यस्य । तत किम् । उच्यते – आ आभि आकार लवपत् इत्यनेन सह सम्वधयितव्य | हि इति पदपूरण | माया इति तृतीयायें प्रथमा | आमि एताभि मायाभि दस्युम् उपक्षपयितव्य मघम् उप आ अगात् उपागतवान् । स्वाभि प्रज्ञाभि विशिष्टाभि युन सन् उपक्षपयितव्यस्य मघस्य समीपम् आभिमुरयेन गतवान् हन्तुम् । एवमर्थ गत्वा च त मेघ हत्वा मिह 'मिह सचन' । पृथिवीसेक्नी वृष्टिलक्षणा अप तम्रा 'तमु काडक्षायाम् " | अभिकाङ्क्षिता सोतृभि मनास्थित्यर्थ प्रार्थिता इत्यर्थ प्र अवपत् प्रकर्षेण मर्यादया उप्तवान् "भूमौ प्रक्षिप्तवान् " तमांस क्षुत्पिपासावनितानि प्रजाना मूर्च्छामरणलक्षणानि अन्धकाराणि, अपनेतुमिति शेष ॥ ५ ॥ · पेट मान्यज्ञात् प्रणाये यजमानाय मरद्धि र इद्र गमनशीले १९ अर्थम् प्रयच्छति । स आभि प्रशाभि दस्यो माया उप आ अगच्छत् तम् दस्युम् निर्माण कर्तुम् । स दस्युर्वृष्टी प्र अयपत् ब्लापयित्री तमसि व वास्तस्य माया ॥ ५ ॥ " इति भष्टमाष्टके तृतीयाध्याय तृतीयो वर्ग ॥ ● मना॑माना चिद् ध्वमयो॒ न्य॑स्मा॒ा अवा॑ह॒न्निन्द्र॑ उ॒पसो य॒धान॑ः । प्र॒थ्वैर॑गच्छ॒ः ससि॑भि॒र्निमैः स॒कं प्र॑ति॒ष्ठा हृया॑ जघन्थ ॥ ६ ॥ स॒ऽना॑माना । चि॒त् । घ्व॒सय॒ । नि । अ॒स्मै॒ । अ । अ॒ह॒न् । इन्द्र॑ । उ॒पस॑ यथा॑ | अर्न । ऋ॒च्चै । अगच्छु । सर्खिऽभि । निऽमै । साम् । प्र॒ति॒ऽस्था | हवा॑ । ज॒घय ॥ ६ ॥ बहुनानि मूको २ च समरिम विश्र ६रस्वम् मूफो ७ नास्ति मुका १०१० नारिन वि १११३]द्रगमनशीम् विभ ४५० ३ चेति भ ४ "समय वि भ ५ धरो ●समयमाने मूको १२ मि मूझे १३१३ नाहिन को. ● अवस्त्रियव मूका