पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६०० ऋग्वेदे सभाष्ये उद्गीथ० सुनामाना चित् समाननामानी अश्विनौ अपि, किमुत अन्य दवमित्यर्थ । 'सर्वान् ध्वसय नि अग्मे नियमेन ध्वसयसि गमयसि प्रेषयसीत्यर्थ अस्य स्तोतृजनस्व शत्रुजनस्य उपकर्तुम् अपकर्तु , वेति दोष । किश्च अवस्थित इति शेष, अहन इतवान् भवान् इन्द्र अन शकटसदृश मेघमित्यर्थ । किमिव । उपस यथा यथा माध्यमिका ( तु या ११,४७, १२,५ ) वाचो मेघमात्मनोऽघस्तात् स्थित' प्रजानामुपकर्तुं नन्ति, एवम् | "किस ऋध्वे सखिभि मरुदादिभि निकामे प्रभूतै गच्छसि शत्रुवधाय । गत्वा च प्रतिष्ठा प्रतिष्ठानानि युद्धाय वस्थातॄणि हथा हृद्यानि हृदयस्य प्रियाणि रूपवीर्यशौर्यादिगुणयुक्तानि च राजुबलानि जघन्थ सदा इसि ॥ ६ ॥ साकम् सह अगच्छ प्रत्य पेटूट० अमु वृत्र हन्तुम् इन्द्र सनामानौ अश्विनौ नि अगमयत् । अथ तम् अव अहन्, यथा उपम शकटम् अवाहन | दर्शनीयै सखिभि अगच्छः मितरा कमनीये सावम् । भागत्य च वृजस्य प्रतिष्ठानानि पुराणि हृयानि जघन्थ ॥ ६ ॥ लं ज॑धन्य॒ नम॑चं मव॒स्युं दासै कृ॒ण्वान ऋष॑ये॒ निमा॑यम् । लं च॑र्य॒ मन॑ने स्नान् प॒थो दे॑व॒नाम॑सेव॒ याना॑न् ॥ ७ ॥ [ अ ८५ अ ३ व ४ च नम् । ज॒व॒य । नमु॑चिम् । मख॒स्युम् । दास॑म् | कृ॒ण्णा॒न । उप॑ये । निऽमयम् । लम् । च॒वर्थ | मन॑ने । स्यो॒नान् । पथ | दे॒व॒ऽना | अर्न्नसाऽइन | यानान् ॥ ७ ॥ उद्गीथ० दे इन्द्र ! त्वम् जयथइववानसि नमुचिमू नामासुरम् मरास्युम् मख यज्ञ महान्त या अर्थम् इच्छन्तम् दासम् उपक्षपवितव्य मध्यसुरम् कृण्वानः हिंसन विमायम् निधिवनाशम् । किमर्थम् इतवानाम | ऋपये ऋष्यर्थम् ऋष्यादिमनासरक्षणार्थमित्यर्थ । त्वम् चवर्थ कृतवानसि मम मनुनानो राज्ञोऽथांय सोनान् सुसान् सुसगमनानित्यथ पथ स्वर्गमागीन् देवत्रा देवान् प्रति, गन्तुमिति नजिसिव | अचसा इव यानान् यथा कश्चिद् दशज्ञ अंदेशज्ञ- म्यार्थाय बझमा जूनू' मगुणान् यानानू ग्रामनगरादे मार्गानुपदिष्टान्' क्रोति, एवम् ॥७॥ ● पेट० त्वम् जघन्थ नमुर्विम् नाम हरदीय धनमिच्छन्तम् असुरम् हुन् ऋपये विगतमायम् । त्वम् तानस मनने मुसवरान मार्गान् देवेषु अपसा इत्र गच्छत १० ॥ ७ ॥ समे॒तानि॑ पनिमेशन इन्द्र दधिषे॒ गभ॑स्तौ । अनु॑ त्वा दे॒वाः शत्र॑सा मदन्त्युपरि॑वि॒भान् व॒निन॑श्चकर्थ ॥ ८ ॥ व्यम् । ए॒तानि॑ । पू॒प्रि॒षे॒ नि । नार्म | ईशन | हुन् । द॒द्धिपे॒ । गभ॑स्तौ । जर्नु | | दे॒श | शमा । महत | उ॒परि॑ऽयुधान् । य॒निन॑ । च॒र्षु ॥ ८ ॥ 1गि का २ नास्ति मूझे Mody' ६. fi ft's mor fi ut, 10 ३ मिरवि भ ४४ नारित्र मारित मू 4 ऋजन्मूहो