पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

●३५९८ ऋग्वेदे सभाग्ये [[अ, अरे, व ३. तम्मात् मेयात् भपित्वात् प्राप्तान् इन्द्रस्य वज्रेण लब्धान् उत् भरन्त उद्दच्छन्ति गर्भाः गर्मभूदा आपः ॥ २ ॥ वेदोग्धुरिन्द्रय निषण्णाऽऽसीत् सेना मरुद्भिः सह । तदानीम् बहुना स्तोत्रेण अवर्धयन् महतः इन्द्रम् 'वृत्रं जिघांसन्त्रम् अथ ब्रजेन महता परिवृतानि इव गवादीनि, महान्धकारभूतान' वृग्राद गर्मभूता अपः उन् अगच्छन्निति ॥ २ ॥ प्र॒प्वा ते॒ पाद॒ प्र यज्जिास्पव॑ध॒न्॒ वाजा॑ उ॒त ये चि॒दत्र॑ । त्वमि॑न्द्र सालाचूफान्त्स॒हस्र॑मा॒ासन् द॑धिषे अ॒श्विना ब॑त्याः ॥ ३ ॥ अत्रे 1 ऋ॒ष्वा । ते॒ | पादा॑ । प्र । यत् । जिगा॑सि । अथ॑र्धन् । वाजा॑ः । उ॒ल | ये [ चि॒त् । 1 सम् । इ॒न्द्र॒ । स॒ाल॒ानृ॒कान् । स॒हस्र॑म् । आ॒सन् । द॒धि॒षे॒ । अ॒श्विना॑ । आ ! ब॒च॒त्याः ॥ ३ ॥ तृतीयाद्विवचनस्य लुक् ॥ उद्गीथ० ऋया ऋो महान्तो ते तत्र इन्द्रस्य पादा पादौ यत् याभ्याम् प्र जिगामि प्रकर्षेण गच्छमि शत्रुवघाय। किञ्च अवर्धन् सदा वर्धयन्ति त्वाम् इन्द्रं वीर्येण शरीरण प्रज्ञया च बाजाः उत बहिणान्यपि (?) } ये चिन् येऽपि स्तोमाः अन अस्मिन् यज्ञ तेरि त्वामे सदा वर्धयन्ति । कि त्वम् हे इन्द्र | सालानान् मर्कटाद्याकारान अनेकरूपान् मायाविन राक्षमान गदसम् बहूनित्यर्थ, आगन् आइये दधिषे धारयसि तथा अश्विना अश्विनावपि आवहया आवर्तये ॥ ३ ॥ ० महान्ती ते पादौ । प्र गस्टमि यदा, तदानीं त्वाम् अवर्धयन् प्रभव उत ये हि अन देवाः । म त्वम् इन्द्र महस्रम् माराकान् आास्ये करोषि | म त्वम् इदानीम् अश्विनौ च तव महायाय आ वर्तयेः इति ॥ ३ ॥ सम॒ना तूर्णरुप॑ यामि य॒ज्ञमा नाम॑त्या स॒ख्पाय॑ यक्षि । इ॒माच्या॑मिन्द्र धारयः म॒हस्राश्विना॑ शर ददतुर्म॒घानि॑ ॥ ४ ॥ 1 अ॒न॒ना 1 नूर्णैः । उप॑ । य॒ामि॒ । य॒ज्ञम् । आ । नाम॑या । स॒ख्याय॑ । च॒क्षि॒ । य॒मार्व्याम । इ॒न्द्रु । धार॒यः । म॒हस्र॑ । अ॒श्विना॑ । शू । द्वनुः | म॒घानि॑ ॥ ४ ॥ उद्रीय० गमना समानया मुत्यया भवद्गुणानुम्पया, मनुश्या स्तूयमान इति दोषः, तूर्णि शिवम् उ यामि उपगष्ठमि यज्ञम् | उपनामया अधिनी मान्याय मयिभावाय मनिकर्म वा धनम्, मति मध्यमनचक्षणाय पजामावलक्षणाव वा था पति भवदनि । किम बगाय्याम् चमुमई मनपाने हे इन्द्र धारमः ये धारयमि यजमानाप दानुम् । ४१. मूहो. नाहिल पूर्ति: 1. ' fa* w². २००. माहित २. भूगर मापजानुपारिणी म. नहित ६. भान्हो