पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू७३, म १ ] दशम मण्डलम् ३५९७ 'सुपां सुलक्' (पा ७,१,३९ ) इति अमो वा लुग् द्रष्टव्य । यत् यं त्वाम् इन्द्रम् वरम् विक्रान्तम् माता देवमाता अदिति दधनन् गर्भभूतम् उदरे धारितवती धनिष्टा धात्रितमा ' अतिशयेन धात्री महता यवेन धारयन्ती सतीत्यर्थ । यश्च त्व मात्रा कियन्तमपि कालम् उदरे धारित सन् जनिष्ठा जातोऽसि अदिते सकाशाद् उत्पनोऽसि । किमर्थम्, कादृशो था। सहमे देवाना बलार्थम् तुराय शत्रूणा हिंसनाय च शत्रुवधाय त्वरणाय वा उम्र क्रूर शत्रूणाम् उपरि अप्रसह्यो वा शत्रुभि मद्र च सदा स्तुत्य मोदमानो हर्षणो वा ओजिष्ट क्षतिशमेन ओजस्वी बल्वाश्चत्यर्थ, बहुलाभिमान बहुगश्च । त स्वाम् इन्द्रम् अवर्धन् वीर्येश्चर्यादिभि सा वर्धयन्ति स्तुवन्त सन्त मस्त चित् चार्गेऽन चिच्छन्द | मरुतश्च विश्वे देवाश्च ऋषयश्चेत्यर्थं । अत्र अस्मिन् असुरै सह समामे त्रैलोक्ये वा अथवा 'मरुत' ( निघ ३, १८ ) इति ऋविनाम, ऋत्विजश्च यजमानाश्च भन यज्ञे स्तुतिभि हविर्मिंश्च त त्वामिन्द्र सर्वप्रकारया स्तुत्या वर्धयन्तीत्यर्थं ॥ १ ॥ वेङ्कट० गौरिवीति । अजायथा उद्गूर्ण बललय शत्रूणा तादृग्बल हर्तु स्तुत्य 'दळवतर' भूयिष्ठाभिमान'। अवर्धयन् इन्द्रम् मस्त अपि अस्मिन् काल, माता यदा वोरन् इन्द्रम् अधारयत् अत्यन्त धारयित्री ॥ १ ॥ द्रुहो निप॑त्ता पृश॒नी चि॒देवे॑ः पु॒रू श॑सू॒न वापृ॒षु॒ष्ट इन्द्र॑म् । अ॒भीष्ट॑तेव॒ ता म॑हाप॒देन॑ ध्व॒ान्तात् प्र॑पि॒त्वादुद॑रन्त॒ गर्भीः ॥ २ ॥ दु॒ह । निऽस॑त्ता । पृश॒न । चित् । एत्रै । परु | शसैन । व॒वृ॒धु । ते । इन्द्र॑म् । अ॒भिवृ॑ताऽइव । ता । म॒ह॒ाऽप॒देन॑ । च॒न्तात् । प्र॒ऽपित्वात् । उत् । अ॒रन्त॒ | गर्भो ॥ २ ॥ उद्गीथ० दुह द्रोग्धार देवाना निघासितार असुरा 'इन्द्र योधु सदा निवत्ता निषण्णा उपस्थिता, "भवन्तीति शेष " पृशनी चित् पृशनी प्रकृति चिच्छन्दोऽध्ययें जगत प्रकृतिरपि स्थितिपिपा- लपिपया इन्द्रस्योपरि पक्षपातेन च कारणन एवै सक्ने नानारक्षणै इन्द्र रक्षितु सदा निषसा निपण्णा उपस्थिता, "भव इति । किञ्च पुरु तृतीयार्येऽन द्रष्टव्य पुरणा इसेन, बस स्तुत्या, स्तुता इति शेष, वधु वर्धयन्ति इदम् ते मरत सहर्ष यया" माहात्म्यमुच्यते । अभिनता इव ता यथा अभिवृतानि परितानि परिवेष्टितानि महापदेन महापृथिवीस्थानीयेन उपमानसामर्थ्याच उत्सृष्टेनान्धकूपेन" यान्युदकानि तानि यथा ध्वान्तात् समोरूपात् तस्मात् अन्धकूपात्५ प्रपिवानू" प्राप्तात् खनित्रै लब्धात् खावादित्यर्थं उद्गच्छन्ति एव महापदे महान्तरिक्षस्थाने मेघेन" परिवृतात्" परिवेष्टितात् ध्वान्ताद समोरूपात् १ यन् मूको २ गर्भम् वि. ६६ श्रुटितम् विक्ष. ७ सदा विast श्य विभ " "तिविचार विका वि "गेन्द्रेण सह विभ मूको 10 ल्खा मूको ४ च विभ उपरिसिता वि. १३१३ अभरूगर मूको. ३ घाना मूको ८ सुरा विस ९ १२ १२ भवतीनि शुको १५ १४ "टेनाथ कोन मूको १८ गोधेन भूको १९ नारित विभ , ५ कर्तुमको, ३०१० सी रणेन्द्र न सहया १६ पिलां