पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७१, मे २ ] दशमं मण्डलम् उद्गीथ० उत्तरं सूक्तम् 'देवानां नु वयम्' इति नवचे देवदेवस्यं दाक्षायणी 'अदितिर्गृहस्पतिर्वा ददर्श' | देवानाम् सम्बन्धीनि जाना जानानि जन्मानि प्रादुर्भावान् नु क्षिप्रम् प्र बोचाम वयम् प्रवास | केन विषयया प्रज्ञया धियेत्यभिप्रायः । उक्श्रेषु शस्त्रादिपु स्तुतिमन्त्रेष्वित्यर्थः, शस्यमानेषु देवतास्नुतित्वेन उच्चार्यमाणेषु इत्यर्थः, सद्गतानि देवजन्मानि यः पश्यात् । पुरुषवचनव्यत्ययः कार्यः । लिङ् चात्र* भविष्यति कालेऽपि । ये वय द्रक्ष्यामः उत्तरे युगे आगामिनि काले इत्यर्थः । ते वयं देवानां जन्मानि प्रघूम इति योज्यम् ॥ १ ॥ घेङ्कट० अदितिर्दाक्षायणी यथाऽऽदित्यान भजनयत् तत् स्वयं ब्रवीति — देवानाम् वयम् क्षिप्रम् आदित्यानां जन्मानि प्र योचाम विस्पष्टया वाचा अथैकवदाह यः देवगण पूर्वस्मिन् युगे जातम् उक्थेषु शस्यमानेषु स्तोतार पश्यति उत्तरे युगे जातम् ॥ १ ॥ ब्रह्म॑ण॒स्पति॑रे॒ता सं॑ क॒र्मार॑इवाघमत् । दे॒वानां॑ पू॒र्व्ये यु॒गेऽस॑त॒ सद॑जायत ॥२॥ ब्रह्म॑णः । पति॑ः । ए॒ता । सम् । क॒र्मारि॑ ऽइव | अधमत् । दे॒वाना॑म् । पू॒र्व्ये । यु॒गे । अस॑तः । सत् । अजायत ॥ २ ॥ ३५९३ उद्बोध० केनैतानि देवजातानि जनितानोति चेत् उच्यते - ब्रह्मणः पतिः ब्रह्मणः परिवृढस्य परिवृद्धस्य अभिधानाभिधेयलक्षणस्य जगतः पतिः स्वामी कारणात्मा एता एतानि देवजावानि आध्माय- मानधानुस्थानीयानि आङ्करस्थानीये अव्यक्ते स्थितानि सम् अधमत् सम्यगकीभावेन दा मातवान् सम्पादितवानित्यर्थ । किमिव | कमर: इव यथा कमरः लोहकारः धातून आकरे धमति, एवं धमतीच। तस्मिन ब्रह्मणस्पतौ कारणात्मनि सति देवानाम् जन्माङ्गत्वेन सम्बन्धिनि पूर्व्ये पूर्वस्मिन् युगे काले सृष्टिकाले इत्यर्थ, अमतः अनुपलभ्यमानत्वात् असत्सदशात् अव्यक्ताख्याद सत् व्यक्तं महापुरपो हिरण्यगर्भाख्यः यः परत्र उत्तानपादिति वक्ष्यमाण अजायत जातः ॥ २ ॥ बेङ्कट ब्रह्मणः पतिः अवस्य पतिः इयमदितिः एतानि देवानां जम्मानि तिरोहितानि मम् धमति, यथा कर्मारो मस्त्रया अग्निमुपधमति | देवानाम् कारणभूतम् सत् ले युगे अमतः महह्मण: अजायत ॥ २ ॥ महयोत्तरा निरचनाय | दे॒वानां॑ यु॒गे प्र॑थ॒मेऽप॑त॒तः॒ सद॑जायत । तदाशा अन्वेजायन्त॒ तदु॑त॒ानप॑द॒स्परि॑ ॥३॥ दे॒वाना॑म् । युगे । प्रथमे । अस॑तः । सत् । अजायत । तत् । आर्शाः । अनु॑ । अ॒जाय॒न्त॒ । तत् | उ॒त्तानऽप॑दः | परि ॥ ३ ॥ उनीध० इडानीम् उक्तमन्त्रमनूप ततोऽचादिवायोत्पत्सियते यत्रतत्वम् देवानाम् जन्मानस्वेन सम्बन्धिनि युगे काले दृष्टिकाले इत्यर्थः तर दोऽध्यार्थः । १२. निर्वा] बृहस्पतिदर्श मूको, मूडो, ५. मारिन मूको, ६० दिवश मूडो. सर्व मि. ७. स्वया पिये मूको. ७.८००५मा मूडो. ५. बन्याययः मो. ८. बन्धन मूको. १४. वाश्च ९. शन्य