पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५९३ ऋग्वेदे सभाष्ये आत्मना वाप्यदृष्टानि कथं निश्चित्योवाच वेदार्थ कथं यन्त्र ब्रह्मविद्यां वदन्तीति गूढार्थता पत्र वा वदन्ति बहुधा तत्र स्पाच्छन्दो विशयो यदि । न्यायो परिगृह्णन्ति यो वृहस्पति सत्राश्वलायन. १ शौनकादयः || १२ || तेषामध्यविनिर्णयः । "श्रुतिस्तन निदर्शनम् ॥ १३ ॥ अवदानं स्विष्टकृतो नाज्याज्जैमिनिरिच्छति । बोधायन स्वाज्यादपि समृद् मृणमिच्छति ॥ १५ ॥ परिषद् यम्य वचने न तमबुद्धि कथ धूम निर्णय कल्पसूत्राणां इतिहासपुराणानां अङ्गोपाङ्ग विदा तस्माद् यथाशक्तयर्थनिर्णयः । कार्यो वेदस्य रक्षार्थम् इति वृद्वेभ्य आगमः ॥ १६ ॥ विनिर्णयः | भवतोऽपि च ॥ १७ ॥ प्रयोगवृत्तिभिः शक्य. कार्यस्य जैतावता निनिर्णय कल्पा विरुद्वानितरेतरान् ॥ १४ ॥ [ अ ८, अ ३, १ 1. नारित वि. २. यज्ञ त्रि. ya 47fa* fa". ६."घर मि दि. 10-0 नारिग रु. दोषमधिगच्छति । प्रवीति स एव नः ॥ १८ ॥ श्रुतिहमृत्योस्तथैव च । परिषद्येव [ ७२ ] , बृहस्पतिराद्धिरसो वा दाक्षायणी अदितिवी ऋषिः । देवा देवता। अनुष्टुप् छन्दः । दे॒वानां॒ नु वयं जाना प्रवौचाम विप॒न्यया॑ । उ॒क्थेषु॑ श॒स्यमा॑ने॑षु॒ यः पश्या॒दुत्त॑रे युगे ॥ १ ॥ तिष्ठति ॥ १९ ॥ इति । दे॒वाना॑म् | नु । व॒यम् । जानौ । प्र | वोच्चाम | विषन्यया॑ । उ॒क्थेषु॑ । शुम्पनेषु । य पश्यत् | उतउतरे | युगे ॥ १ ॥ ३ मध्वपिनिगं वि* भ. ● शिह निभ ४ कराये वि: बझावार्य वि. ८. [+मिनि: वि. स. ९९. मारिव