पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७२ ] वेङ्कट अनापस्तम्य दशमं मण्डलम् अथ तृतीयोऽध्यायः । 'देवानां नु वयं जाना' ग्याचिख्यासति माधवः । अपरैरपि वेदार्थो वॠव्य इति दर्शयन ॥ १ ॥ तंत्र केचन मन्यन्ते

  • गूढत्वान्मतिमान्द्याच नार्थो

विस्तृतः शाव्यायनके साण्डकार्थस्य निर्णयः । तथा शतपथेनाम्या यजुइशाखाः समस्तश्रुत्यदर्शनात् । वाच्योऽपरैरिति ॥ २ ॥ आश्विनाभवसूकानाम् स्थितैर्देशान्तरे मध्यवस्यन्ति मन्त्रार्थान् एवं मन्त्रान्तरैरपि । शाखास्वन्यासु प्रचिता | ॥ ३ ॥ पठितर्विस्पष्टार्थैर्मनीषिणः ॥ १४ ॥ आश्विनैराभवैस्तथा । इतिहासविनिर्णयम् ॥ ५ ॥ कुर्म गूढाः पदार्थवाक्यार्था: सुण्यैव ( च इ ) त्यादिके तथा तहमानाल्पश्रुतैर्मग्दैः॥ कार्यों - 'ब्राह्मणोक्ता विधयस्तेषामुत्सन्नाः उत्सवपि पार्टपु" स्मातीः इदानीमनुमन्ते ननु "अरष्टसवंशाखाश्च वेदार्थनिर्णय ॥ ६ ॥ तथा च याशिका विमाः कल्पैरेवार्थनिर्णयम् । कुन्ति न स्वपेक्षन्ते मन्त्रं वा ब्राह्मणानि वा ॥ ७ ॥ मन्त्र ग्रूमः कल्पकाराः सर्वा जानन्ति न श्रुतीः । तापस्तम्बवचनाद् अस्माभिरवसीयते ॥ ८ ॥ पाठाः प्रयोगादनुमीयन्ते' इति । धर्माः प्रयोगतः । श्रौतास्तथाविधाः ॥ ९ ॥ कुर्वन्त्यर्थंविनिर्णयम् । करुपयतः सर्वे स्वरष्टाभिरिति कश्यपापणि सूलानि सहस्रं शौनकोऽवीत् । श्रेष्टुमाम्येक मूर्यांसि 'जानवेंस (से) इत्यतः ॥ ११ ॥ स्थितिः ॥ १० ॥ १. मुले विभ २२. मतियाना मावि शाखा: प्रपतिা: वि' ↑ नास्ति वि.वि. ● मन्तिमूको ८. न. वि. ११. पर्येषु दिम. १२-१२ सम ४४९ ३५९१ ३-३. विस्तृवाः ५१०,१०६६ सयभूती ९. नाभि १० उप वि .