पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदेसभाध्ये { ३ ८, ३ २, ३ २४ 'अन के पितु दक्षिणा वै पितृ तामेनेन मनोत्यन्नसनिर्मवन तक्रोति' ( एना १,१३ ) इत्यादि ब्राह्मणम् ॥ १०॥ य॒चा त्व॒ पोप॑मास्ते पुषु॒ष्वान् गा॑य॒ त्व गायति॒ शर्करीषु । प्र॒ह्मा त्वो वद॑ति जातवि॒धा य॒ज्ञस्य॒ माना वि मि॑िमीत उ लः ॥ ११ ॥ ऋ॒च्चाम । अ॒ । पोष॑म् । आ॒स्ते पुष्वान् । गाय॒नम् । गा॒ाय॒ति॒ । शक॑री॑षु॒ । ब्र॒ह्मा । । वद॑ति । जा॒तऽवि॒द्याम् । य॒ज्ञस्य॑ । मात्रा॑म् । न । मि॒ते॒ । ऊँ इति॑ | लृ ॥११॥ L 1 उद्गीथ० ऋचाम् पौषम् पुष्टि कर्मणि सम्यक् प्रयोग कुर्बाण आस्त तिष्ठति यज्ञे व एक पुपुत्रान् पोष्टा बागर्थस सम्यग् ज्ञाता होवेत्यर्थं । गायनम् साम व एक विदितवेदार्थ उहाला गायति शरीऋ । ब्रह्मा नाम सर्वविद्य स्व एक मत्विक वदति कथयति नानविद्याम् जातस्य उत्पश्चस्य प्रायश्चित्तम्य विद्यां निष्कृत्यम् इतिकर्तव्यताम् इत्यर्थ यज्ञस्य मात्राम् निर्मात्री निष्पादयिनीम् अभिषवग्रहणहवनादिका क्रियाम् वि मिमीते निर्मिमोते निदेते यति उत्व | उशब्द एवार्थे । एक ए विदितवेदार्थोऽध्ययुँ । मिति रयते ॥ ११ ॥ एवमत्र ज्ञात्वा कर्तव्य- इति वनवासोविनिर्गताचार्योहीयस्य कृतावृग्वेदमाप्येsष्टपलाशोsध्याय समाप्त || येङ्कट० ऋचाम् एक होता" पोषम पुपुष्वान् बीच शसन् आस्ते 1 गायनम् साम एक उद्गाता गायति दशवरीषु। ‘शर्क्स ऋच' इति यास्क (६६८ ) 1 ब्रह्मा भूत्वा एक वदति जाते पाने कर्तव्ये वेदमित्रों वाचम् | यज्ञस्य मानाम् शरीर निर्मिमीते एक अध्वर्युरिति ॥ ११ ॥ 'इति अष्टमाष्टके द्वितीयाध्याये चतुर्विशो वर्ग ॥ दि. ध्याख्यदार्येषु वर्तमानेषु इति वैङ्कटमाधवाचार्यविरचिते ऋक्स हिताय्याश्याने अष्टमाष्टके द्वितीयोऽध्याय इति ऋग्वेदे सभाप्ये अनुमाएके द्वितीयोऽध्याय | अध्यायमष्टपञ्चाश दक्षिणापथमाश्रित्य 1 णमयेम' २१ मूको ३ नास्तिको नास्तिमुको कश्चन । माधव ॥ ४ विभ ५ गरिस