पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५८९ मू ७१, म १० ] दशमं मण्डलम् उद्गीथ० इमे ये य इमे मनुष्याः अर्वाक् अर्वाग्ज्ञानं देवताज्ञानं वा न चरन्ति नायगच्छन्ति न प्रयुध्यन्ते, परः परं वाऽऽत्मज्ञानम् न चरन्ति नावगच्छन्ति, न ब्राह्मणामः नापि ब्राह्मणाः समय गुरुमुखाज्ज्ञात्वाऽपि प्रतिवचनगइक्षमा इत्यर्थः, न सुतेक्रासः नाप्यमिपुते सति मोमे कर्मणां कर्तारः, ते एते यथोक्ताः सर्वप्रकारा अपि वाचम् अभिशातार्थाम् अभिनय वेदाध्ययनमेव श्रेयस्करं को वा वेदार्थ विज्ञानाति इत्येवं मन्यमाना इत्यर्थः तया बाचा ऋगर्थज्ञानरहितया पापया पापफ रुहेतुभूतया अफलम् तन्नम् अतिदुर्बलम् असारम् उत्पन्नप्रध्वंसि च किमिव तन्त्रं तन्वते । तन्वते विस्तारयन्त जनयन्तीत्यर्थः अप्रजज्ञयः अप्रज्ञातार वागर्थस्य । उच्यते – सिरीः लुप्तोपममेतत् पदम् | सिरी ऊर्णनाभि कौलक अतिदुर्बलम् असारम् तन्त्र यथा तनोति एवम् । तस्मात् शोभनानन्तफलप्रेप्सुभिः वेदार्थों उत्पश्चप्रध्वंसि च वेदितव्यः ॥ ९ ॥ वेङ्कट० इमे ये अविद्वांसः न अर्वाक् अस्मिन् लोके ब्राह्मणः सह चरन्ति न अपि परस्ताद्देवैः, ते न ब्राह्मणाः भवन्ति न 'चविजः । सुते कुर्वन्तीति सुवेकरा ऋजिते एते अशा लौकिकीम् वाचम् अभिपय तया पापया वाचा युक्ताः सीरिणो भूत्वा कृषि कुर्वन्ति अविद्वांसः । मत्वर्थीय ईकारः ॥ ९॥ सर्वे नन्दन्ति य॒शसाग॑तेन सभास॒ाहेन॒ मख्या सखा॑यः । क॒ल्व॒प॒स्पृत् पि॑तु॒पणि॒ह्ये॑प॒ामरे॑ हि॒तो भव॑ति॒ वाज॑नाय ॥ १० ॥ सो॑ये॑ । न॒न्द॒न्ति॒ । य॒शसः॑ । आऽग॑तेन । स॒मा॒ाऽस॒न॑ । सख्या॑ । सखा॑यः । क॒ल्वि॒प॒ऽस्पृत् । पि॒त॒ऽसने॑ः । हि । ए॒ष॒म् । अर॑म् । हि॒त । भवति । वार्जिनाय ॥ १० ॥ यशसा यशोनिमित्तेन वेदार्थविज्ञानेन आगतेन जातेन । उद्गीथ० मवें नन्दन्ति मुखिनो भवन्ति फीडदोन । सभासाहेन विद्वत्सभाया हेतुकर्तृत्वेन अभिभरिया | सङ्ख्या सहचारित्वाद् वि हि यस्माश एवम् ऋत्विनाम् किल्बि- रमविभूतेन घा सखायः समानरयाना ऋत्विज्ञः । पर कर्मवैगुण्यज्ञनितपापस्य भारमनि विनाशयिताऽस्य ज्ञानवलेन निर्बीजीकर्ता ब्रह्मा वितुषणि मञ्चस्य सम्भक्ता विविधमुमो वा अरम् अ पर्याप्तम् हितः च भवति वाजिनाय ऋविजाम् उपदेष्टव्याय वाग्लेयाश्रय यस्माचैयाम् ऋत्विज वागभिधेयस्यार्थ य सभ्यमुपदेष्टा भवति यक्षा तरमाच कारणात् सबै नन्दन्ति ऋत्विजः इत्यर्थः । ऋत्विग्यजमानैः ब्रह्मणा च विशेषेण वागर्यो ज्ञातव्य इति वाक्यार्थः । एवं ह विज्ञानं स्तूयते ॥ १० ॥ पेट० स सभ्याः नन्दन्ति यशस्विता आगनेन सर्भा मोक्नुरता मग्या मगायः । मः दि एषाम् भवति यः जम्माद् अभ्यः भवति । यः वामश्नुते म किस्वियं भवति (तु ऐवा १,९३), यो बाधतेसहि किवि अब्रदाता विश्वणिः इति । 1. मास्तिमुको. vafin f *'. ९.९.दि. २२. जामुनमुने कुमको ६. नारित वि. ● ५. मारित मू ३. मास्त्रि विभ या मूको. ८.